________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
आवश्यक॥ ३२९ ॥
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययन [−], मूलं [– / गाथा-], निर्युक्तिः [७९७], भाष्यं [ १५०]
जस्स सामाणिओ अप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, इइ केवलि भासियं ॥ ७९७ ॥ व्याख्या -यस्य 'सामानिकः सन्निहितः, अप्रवसित इत्यर्थः, 'आत्मा' जीवः क ? - 'संयमे' मूलगुणेषु 'नियमे' उत्तरगुणेषु 'तपसि' अनशनादिलक्षणे 'तस्य' एवम्भूतस्याप्रमादिनः सामायिकं भवति, 'इति' एवं केवलिभिर्भाषितमिति गाथार्थः ॥
जो समोसव्यपसु, तसेसु थावरेसु य । तस्स सामाइयं होइ, इइ केवलिभासियं ॥ ७९८ ॥
व्याख्या - यः 'समः' मध्यस्थः, आत्मानमिव परं पश्यतीत्यर्थः, 'सर्वभूतेषु' सर्वप्राणिषु 'त्रसेषु' द्वीन्द्रियादिषु 'स्थावरेषु च पृथिव्यादिषु तस्य सामायिकं भवति एतावत् केवलिभाषितमिति गाथार्थः ॥ साम्प्रतं फलप्रदर्शनद्वारेणास्य करणविधानं प्रतिपादयन्नाह-सावज्जजोगप्परिवज्जणट्ठा, सामाइयं केवलियं पसत्थं । गिहत्थधम्मा परमंति णच्चा, कुज्जा बुही आयहियं परत्थं ।
व्याख्या - सावद्ययोगपरिवर्जनार्थं सामायिकं 'कैवलिकं' परिपूर्ण 'प्रशस्त' पवित्रम्, एतदेव हि गृहस्थधर्मात् 'परमं' प्रधानम् 'इति' एवं ज्ञात्वा कुर्याद् 'बुधः' विद्वान् 'आत्महितम्' आत्मोपकारकं 'परार्थम्' इति परः - मोक्षस्तदर्थे, न तु सुरलोकाद्यवात्यर्थम् अनेन निदानपरिहारमाह, इति वृत्तार्थः ॥ ७९९ ॥ परिपूर्ण सामायिककरणशक्त्यभावे गृहस्थोऽपि गृहस्थसामायिकं 'करेमि भंते ! सामाइयं सावज्जं जोगं पञ्चक्खामि दुविहं तिविहेणं जाव नियमं पज्जुवासामी' त्येवं कुर्यात्,
Education intemational
Fürst
हारिभद्रीयवृत्तिः विभागः १
~ 219~
॥ ३२९॥
danibrary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः