________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७९४], भाष्यं [१४९...]
आवश्यक
व्याख्यायते-द्रव्यार्थिकवादी पर्यायाथिकवादिनं प्रत्याह-गुणा न सन्त्येव, कुतो ?, यस्मादुत्पद्यन्ते व्ययन्ते च, अनेनोत्पा-18 हारिभद्री
दव्ययपरिणामेन परिणमन्ति गुणा एव, न द्रव्याणि, ततश्च तान्येव सन्ति, सततमवस्थितत्वादू , अपरोपादेयत्वात् , यवृत्तिः ॥३२॥ द्रव्यप्रभवाश्च गुणाः परोपादाना वर्तन्ते, न गुणप्रभवाणि द्रव्याण्यपरोपादानत्वात्, तस्मादात्मैव सामायिकमिति |
विभागा१ गाथार्थः ॥ एवमवगतोभयनयमतश्चोदक आह-किमत्र तत्त्वमिति !, अत्रोच्यते-सामायिकभावपरिणतः आत्मा सामा|यिक, यस्माद् यत् सत् तद् द्रव्यपर्यायोभयरूपमिति, तथा चागमःजं जं जे जे भावे परिणमइ पओगवीससा दव्वं । तं तह जाणाइ जिणो अपज्जवे जाणणा नत्थि ॥ ७९५ ॥
व्याख्या-यद् यद् यान् यान 'भावान्' आध्यात्मिकान बाह्यांश्च परिणमति प्रयोगविनसा(तो) द्रव्य, भावार्थः पूर्ववत् , तत्तथापरिणाममेव जानाति जिनः, अपयोये परिज्ञा नास्ति, तस्मादुभयात्मकं वस्तु, केवलिना तथाऽवगतत्वादिति गाथार्थः ॥ साम्प्रतं कतिविधमिति द्वारमिति व्याख्यायते, तत्रसामाइयं च तिविहं सम्मत्त सुयं तहा चरित्तं च । दुविहं चेव चरित्तं अगारमणगारियं चेय ॥ ७९६ ॥
व्याख्या-'सामायिक' प्रागनिरूपितशब्दार्थ, 'च' पूरणे 'त्रिविध त्रिभेदं, सम्यक्त्वम्, अनुस्वारलोपात्, श्रुतं तथा चारित्रं, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तत्र सम्यक्त्वमिति सम्यक्त्वसामायिक, तद् द्विविध नैसर्गिकमधिगम
च, अथवा दशविधम्-एकैकस्यीपशमिकसास्वादनक्षायोपशमिकवेदकक्षायिकभेदभिन्नत्वात् , अथवा विविध क्षायिक दक्षायोपशमिकमीपशमिकं च, कारकरोचकव्यञ्जकभेदं वा, श्रुतमिति श्रुतसामायिक, तच्च सूत्रार्थोभयात्मकत्वात् त्रिवि
॥३२८॥
SAMER
S
amirary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~217~