________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [७८३...], भाष्यं [१२९]
तेण ते आगमिया-जहा इहमागतत्ति, ताहे तेण गोहा आणत्ता-वच्चह गुणसिलगातो पपइयए आणेह, तेहिं आणीता, रण्णा पुरिसा आणत्ता-सिग्धं एते कडगमद्देण मारेह, ततो हत्थी कडगेहि य आणीएहिं ते पभणिया-अम्हे जाणामो जहा तुम सावओ, तो कहं अम्हे माराविहि ?, राया भणइ-तुम्हे चोरा णु चारिया णु अभिमरा णु?, को जाणइ?, ते भणंति| अम्हे साहुणो, राया भणइ-किह तुम्भे समणा?,जं अबत्ता परोप्परस्सवि न वंदह, तुम्भे समणा वा चारियावा?, अहंपि सावगो वा न वा?, ताहे ते संबुद्धा लज्जिया पडिवन्ना निस्संकिया जाया, ताहे अंबाडिया खरेहिं मउएहि य, संबोहणहाए तुम्भं इमं मए एयाणुरूवं कर्य, मुक्का खामिया य ॥ अमुमेवार्थमुपसंहरन्नाहसेयवि पोलासाडे जोगे तदिवसहिययसूले य । सोहंमिणलिणिगुम्मे रायगिहे मुरिय वलभद्दे ॥१३०॥(भा०) | व्याख्या-श्वेतव्यां नगर्यो पोलासे उद्याने आषाढाख्य आचार्यः, योग उत्पादिते सति तदिवस एव हृदयशूले च, उत्पन्ने मृत इति वाक्यशेषः, स च सौधर्म कल्पे नलिनिगुल्मे विमाने, समुत्पद्यावधिना पूर्ववृत्तान्तमवगम्य विनेयानां
तेन ते ज्ञाता-यथेहागता इति, तदा तेन आरक्षा आज्ञप्ता-बजत गुणशीलात् प्रबजितान् आनयत, रानीताः, राज्ञा पुरुषा आज्ञप्ताः-शीघ्रमेतान कटकमदन मर्दयत, ततोहस्तिषु कटकेषु चानीतेषु ने प्रभणिता:-वयं जानीमो यथा त्वं श्रावकः, तत् कथं मसान् मारविष्यसि ?, राजा भणति-यूर्य चौरा नु चारिका नु मभिमरा नु', को जानाति !, ते भणन्ति-वयं साधवः, राजा भणति-कथं घूर्य श्रमणाः , बदव्यताः परस्परमपि न बन्दवं, यूयं श्रमणा वा चारिका वा! अहमपि श्रावको वा न था?, तदा ते संबुद्धा नजिताः प्रतिपन्ना निश्शद्धिता जाताः, तदा निभसिताः खरदुभिश्न, संबोधनार्थाय युष्माकं मयेदमेतदनुरूप कृतं, मुक्ताः क्षामिताब
JanEaian
wwwjanmiarayan
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~192~