________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [७८३...], भाष्यं [१२९]
आवश्यक
॥३१५॥
याणंति-जहा आयरिया कालगता, ताहे तं चेव सरीरगं अणुप्पविसित्ता ते साहुणो उहवेति, वेरत्तिय करेह, एवं तेण| हारिभद्री
यवृत्तिः तसिं दिवपभावेण लहुं चेव सारियं, पच्छा सो ते भणइ-खमह भंते ! जंभे मए अस्संजएण वंदाविया, अहं अमुगदि
विभागः१ वसे कालगतो, तुझं अणुकंपाए आगतो, एवं सो खामेत्ता पडिगतो, तेवि तं सरीरंग छड्डेऊण चिंतेति-एचिरं कालं | ४। अस्संजतो वंदितो, ततो ते अवत्तभावं भावेति-को जाणइ किं साहू देवो वा ? तो न वंदणिज्जोत्ति । होज्जासंजतनमणं
होज मुसाबायममुगोत्ति ॥ १ ॥ थेरवयणं जदि परे संदेहो कि सुरोत्ति । साहुत्ति देवे कह न संका किं सो देवो अदेवोत्ति ॥२॥ तेण कहिएत्ति व मती देवोऽहं वदरिसणाओ य । साहुत्ति अहं कहिए समाणरूवंमि किं संका? ॥३॥ देवस्स .. व किं वयणं सच्चंति न साहरूवधारिस्स । न परोप्परपि बंदह जं जाणतावि जययोत्ति ॥ ४॥ एवं भण्णमाणावि जाहे| |ण पडिवजंति ताहे उग्घाडिया, ततो विहरता रायगिह गया, तत्थ मोरियवंसपसूओ बलभद्दो नाम राया समणोवासओ,
जानन्ति-यथा भाचार्याः कालगताः, तवा तदेव शरीरमनुप्रविश्य तान् साधूनुत्थापयन्ति, वैराधिकं कुरत, एवं तेन तेषां दिव्यप्रभावेण कष्वेव | सारित, पश्वास तान् भणति-क्षमध्यं भदन्ताः! यन्मया भवन्तोऽसंयतेन वन्दिताः, अहममुकष्मिन् दिवसे कालगतः, युष्माकमनुकम्पचा भागतः, एवं स क्षमविस्वा प्रतिगतः, तेऽपि तच्छरीरकं वक्त्वा चिन्तयन्ति-इयचिरं कालमसंवतो बन्दितः, ततस्तेऽव्यक्तभावं भावयन्ति-को जानाति किं साधुदेवो वा!, ततो न बन्दनीय इति । भवेदसंयतनमनं भवेन्सपावादोऽसुक इति ॥ १॥ स्थविरवचनं यदि परस्मिन् संदेवः किं सुर इति ।। साधुरिति देवे कथं न शाहा! किं
। ॥३१५॥ स देवोऽदेव इति ॥ २ ॥ तेन कथित इति च मतिदेवोऽहं रूपदर्शनाच । साधुरहमिति कविते समानरूपे का पाया ॥३॥ देवस्यैव किं वचनं सत्यमिति न साधुरूपधारिणः । न परस्परमपि वम्बध्वं यजानाना अपि यतय इति ॥ १॥ एवं भग्यमाना अपि यदान प्रतिपचन्ते तदोघाटिताः, सतो बिहरन्तो राजगृहं |गताः, तत्र मौर्यवंशप्रसूतो बलभद्रो नाम राजा श्रमणोपासकः,
JAMERIMARI
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~191~