________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -1, मूलं [- /गाथा-], नियुक्ति: [७८३...], भाष्यं [१२६]
आवश्यक- कयाई सज्झायपोरुसिं करेइ, ततो ढंकेण भायणाणि उवर्ततेण ततोहत्तो इंगालो छुढो, ततो तीसे संघाडीए एगदेसोहार
दड्डो, सा भणइ-सावय! किं ते संघाडी दहा !, सो भणइ-तुम्भे चेव पण्णवेह जहा-दज्झमाणे अडहे, केण तुम्भ संघाडी ॥३१॥
विभागः१ दिदहा, ततो सा संबुद्धा भणइ-इच्छामि समं पडिचोयणा, ताहे सा गंतण जमालिं पण्णवेइ बहुविहं, सो जाहे न पडि
वजइ ताहे सा सेससाहुणो य सामि चेव उपसंपण्णाई, इतरोऽवि एगागी अणालोइयपडिकंतो कालगतो॥ एप सङ्गहार्थः, अक्षराणि त्वेवं नीयन्ते, जहा सुदंसणा अणोजति जमालिघरणीए नामाई, सावत्थीए नयरीए तेंदुगुजाणे जमा-- लिस्स एसा दिट्ठी उप्पण्णा, तत्थ पंचसया य साहूणं सहस्सं च संजईणं, एतेसिं जे सतं ण पडिबुद्धं तं ढंकेण पडिबोहियंति वकसेस, जमालिं मोत्तूर्णति ॥ अन्ये खेवं व्याचक्षते-जेहा महत्तरिगा सुदसणाऽभिहाणा भगवतो भगिणी, तीसे जमाली पुत्तो, तस्स अण्णोजा नाम भगवतो दुहिता भारिया ॥ शेषं पूर्ववत् । गतः प्रथमो निहवः, साम्प्रतं | द्वितीयं प्रतिपादयन्नाह
कदाचिरस्वाध्यापौरुषों करोति, ततो डकेन भाजनान्युदर्तपता ततोऽङ्गारः क्षिप्तः, ततस्तस्याः संधाग्या एकदेशो दग्धः, सा भणति-श्रावक! कि त्वयार संघाटी दग्धा !, स भणति-यूयमेव प्रज्ञापयत यथा-दयमानमदग्ध, केन युष्माकं संघाटी दग्धा, ततः सा संबुद्धा भणति-इच्छामि सम्यक् प्रतिचोदना,
॥३१॥ तदा सा गत्या जमासिं प्रज्ञापयति बहुविध, स यदा न प्रतिपद्यते सदा सा शेषसाधवा स्वामिनमेवोपसंपना, इतरोऽपि एकाक्यनालोचितप्रतिकान्तः काळगतः।
ज्येष्ठा सुदर्शना अनपयेति जमातिगृहिण्या नामानि, श्रावस्या नगया तिन्तुकोद्याने जमालेरेषा दृष्टिस्त्पन्ना, तत्र पक्षतानि पसाधूना सहवं च संप-1 तीना, एतेषां ये खर्वन प्रतिबुद्धास्ते डन प्रतियोगिता इति वाक्यदोषः, जमादि मुक्त्वेति । अन्ये वेवं ब्याचक्षते-ज्येष्ठा-महसरा सुदर्शनाभिधाना भग-15 पत्तो भगिनी, तस्या जमातिः पुत्रः, तस्य अनवधा नाम भगवतो दुहिता भार्या ।
JABERatinintimational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~187~