________________
आगम
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...]
(४०)
आवश्यकइमो दाहि, एकोवि तस्स न देइ, अण्णो दाहिति, एस वराओ किं लभइ', अण्णो दाहिति, एवं तस्स न केणइ किंचि- हारिभद्री
वि दिन्नं, ताहे आसुरुत्तो न किंचिवि आलबेइ, चिंतेइ-कलं ताव एउ पुत्तो मम, तो पेक्ख एए जं पावेमि, ताहे बीयदिवसे .यवृत्तिः ॥३०६॥
आगता, आयरिया भणंति-किह खन्ता । वट्टियं भे?, ताहे भणइ-पुत्त ! जइ तुम न होतो तोऽहं एकंपि दिवसं नाविभागार |जीवंतो, एतेवि जे अण्णे मम पुत्ता नत्तुगा य तेऽवि न किंचि दिन्ति, ताहे ते आयरिएण तस्समक्खं वाडिया, तेविय |अब्भुवगया, ताहे आयरिया भणंति-आणेह भायणाणि जाऽहं अप्पणा सन्तस्स पारणयं आणेमि, ताहे सो खेतो |चिंतेइ-कह मम पुत्तो हिंडइ ?, लोगप्पगासो न कयाइ हिंडियपुवो, भणइ-अहं चेव हिंडामि, ताहे सो अप्पणा खंतो| निम्गतो, सो य पुण लद्धिसंपुण्णो चिरावि गिहत्थत्तणे, सो य अहिंडतो न याणइ-कतो दारं वा अवदारं वा, ततो सोएगंधर अवदारेण अतिगतो, तत्थ तद्दिवसं पगतं वत्तेलयं, तत्थ घरसामिणा भणितो-कतो अवदारेण पवइयओ अइयओ,
92
2%
CSCASEXG
T
दाखति, एकोऽपि तसै न ददाति, मन्यो दाखति एप बराका किंमते !, भन्यो दास्थति, एवं तमैन केनचिम्किबिपिदचं, तदा कहो न किनिष्प। | लपति,चिन्तयति-कल्ये ताचदायात पुत्रो मम, तर्हि प्रेक्षकमेतान् ययापयामि, तदाद्वितीय दिवसे आगताः, आचायो भणन्ति-कथं पितर्वृत्तं तवी, तदा भणतिपुत्र! यदि त्वं नाभविष्य सदमेकमपि दिवसं नाजीविष्यमेवेऽपि येऽन्ये मम पुत्रा नसावअपि न विबिदति, तदा ते आचार्येण तत्समक्षं नमरिसताः) नऽप्यभ्युपगतवन्तः, तदा आचार्या भणन्ति-आनयत पात्राणि यावदहमात्मना पितुः पारणमानयामि, सदास बुद्धचिन्तयति-कथं मम पुत्रो हिण्डेत, कोकम- 18॥३०॥ काशो न कदाचित् हिन्दितपूर्वः, भणति-अहमेव विणे, तदा समात्मना वृद्धो नर्गतः, सच पुनधिसंपूर्ण: चिरादपि गृहस्थत्वे, स चाहिण्डमानो न जानातिकुतो द्वार वाऽपद्वार वा., ततः स एवं गृहमपद्वारेणातिगतः, तन्त्र दिवसे प्रकृतं चते, तत्र गृहस्वामिना भाणितः कुतोऽपद्वारेण प्रवजित मायाता, भन्नदिवस
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~173~