________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
Jus Educati
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [ ], मूलं [- /गाथा - ], निर्युक्ति: [ ७७६], भाष्यं [ १२३...]
सांहेर, अहं दिविवातं अज्झाइडं तुज्झ पासं आगतो, आयरिया भणति अम्ह दिक्खा अन्भुवगमेण अझाइजर, भणइपद्ययामि, सोवि परिवाडीए अज्झाइज्जइ, एवं होउ, परिवाडीए अज्झामि किं तु मम एत्थ न जाइ पबइजं, अण्णस्थ वच्चामो, एस राया ममाणुरत्तो, अण्णो य लोगो, पच्छा ममं बलावि नेज्जा, तम्हा अण्णहिं वच्चामो, ताहे तं गहाय अण्णत्थ गता, एस पढमा सेहनिप्फेडिया, एवं तेण अचिरेण कालेण एक्कारस अंगाणि अहिज्जियाणि, जो दिठ्ठिवादो तोसलिपुत्ताणं आयरियाणं सोऽवि अणेण गहितो, तत्थ य अजवइरा सुवंति जुगप्पहाणा, तेसिं दिट्टिवादो बहुओ अस्थि, ताहे सो तत्थ बच्चइ उज्जेणि मज्झेणं, तत्थ भद्दगुत्ताण थेराणं अंतियं उवगतो, तेहिंदि अणुब्रूहितो- घण्णो कतत्थो यत्ति, अहं संलेहियसरीरो, नत्थि ममं निजामओ, तुमं निज्जामओ होहित्ति, तेण तहन्ति पडिस्सुयं, तेहिं कालं करेंतेहिं भण्णइ मा बइरसामिणा समं अच्छिज्जासि, वीसुं पडिस्सए ठितो पढेज्जासि, जो तेहिं समं एगमवि रतिं संवसइ
१ कथयति, अहं दृष्टिवादमध्येतुं तव पार्श्वमागतः, आचार्यां भणन्ति अस्माकं दीक्षाया अभ्युपगमेन अध्याध्यते, भणति प्रजामि, सोऽपि परिपाव्याअध्याध्यते, एवं भवतु, परिपाव्याऽधीये, किन्तु ममात्र जायते जिम अन्यत्र भजामः, एष राजा मय्यनुरक्तः, अन्यश्न लोकः, पश्चात् मां बलादपि नयेत् तस्मादन्यत्र ब्रजामः, तदा तं गृहीत्वा अन्यत्र गताः, एषा प्रथमा शिव्यनिस्फेटिका, एवं तेनाचिरेण कालेनैकादशाङ्गानि अधीतानि, यो दृष्टिवादस्तोस लिपुत्राणामाचार्याणां सोऽप्यनेन गृहीतः, तदा चार्यवज्राः श्रूयन्ते युतप्रधानाः तेषां (पार्श्वे ) दृष्टिवादो बहुरस्ति तदा स तत्र ब्रजति उज्जयिनीमध्येन तत्र भद्रगुप्तानां स्थविराणामन्तिकमुपगतः, तैरप्यनुवृंहितः- धन्यः कृतार्थश्चेति, अहं संलिखितशरीरः, नास्ति मम निर्वापकः, एवं निर्यापको भवेति, तेन तथेति प्रतिश्रुतं, तैः कालं कुर्वद्भिः भण्यले मा वज्रस्वामिना समंस्थाः विष्वक प्रतिभवे स्थितः पठेः, यस्तैः सममेकामपि रात्रि बसति
ana
For Party
Jaincibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~164~