________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...]
आवश्यक
हारिभद्री
॥३०॥
विभागा१
ताहे सो भणति-अतीहि, अहं सरीरचिंताए जामि, एयाओ य उच्छुलहीओ अम्माए पणामिज्जासि भणिजसु य-दिवो मए अजरक्खितो, अहमेव पढम दिहो, सा तुट्ठा चिंतेइ-मम पुत्तेण सुंदरं मंगलं दिलं, नव पुवा घेत्तया खंडं च, सोऽवि चिंतेइ-मए दिष्टिवादरस नव अंगाणि अज्झयणाणि वा घेत्तवाणि, दसमं न य सबं, ताहे गतो उच्छुघरे, तस्थ चिंतेइ--| किह एमेव अतीमि ! गोहो जहा अयाणतो, जो एएसिं सावगो भविस्सइ तेण सम पविसामि, एगपासे अच्छइ अल्लीणो, तत्थ य डुरो नाम सावओ, सो सरीरचिंतं काऊण पडिस्सयं बच्चड, ताहे तेण दरहिएण तिन्नि निसीहिआओ कताओ. एवं सो इरियादी ढहरेणं सरेणं करेइ, सो पुण मेहावी तं अवधारेइ, सोऽवि तेणेव कमेण उवगतो, सबेसि साबणं बंद|णयं कयं, सो सावगो न वंदितो, ताहे आयरिएहिं नातं-एस णवसहो, पच्छा पुच्छर-कतो धम्माहिगमो ?, तेण भणियएयस्स सावगस्स मूलाओ, साहहिं कहियं-जहेस सड्डीए तणओ जो सो कलं हस्थिखंघेण अतिणीतो, कहंति, ताहे सर्व
तदा स भणति-यायाः, अहं शारीरचिन्ताये यामि,एताप्रेक्षुयष्टयो माने दया भणेश-दष्टो मयाऽऽरक्षितः, अहमेव प्रथम दृष्टः, सा तुष्टा चिम्तयतिमम पुत्रेण सुन्दरं मार, नव पूर्वाणि माहीतम्यानि खण्द्धं च, सोऽपि चिन्तयति-मया दृष्टिवादस्य नवानानि अध्ययनानि वा ग्रहीतल्यानि, दशम चन स, तदा गत इक्षुगृहे, तत्र चिन्तयति-कथमेवमेव प्रविशामि प्राकृतो यथाऽजानानः, 4 एतेषां श्रावको भविष्यति तेन समं प्रविशामि, एकवार्थे तिष्ठसि | बालीनः, तन्त्र च दडरो नाम शावकः, स शरीरचितो कृपया प्रतिश्चर्य व्रजति, तदा तेन दरस्थितेन तिम्रो नैषेधिक्यः कृताः, एवं स ईयादि कुरेण पा(महता) वरेण करोति, स पुनर्मेधावी सदयधारयति, सोऽपि तेनैव क्रमेणोपगतः, सर्वेषां साधूनां वन्दनं कृतं, स श्रावको न बन्दितः, तदा आचा
ज्ञातम्-एष नवश्राद्धः, पञ्चास्पृच्छति-कुतो धर्माधिगमः, तेन भणितम्-पतस्य श्रावकस्य मूला, साधुभिः कथितं-यथैष श्राकासनयः यः स करये इस्तिस्कन्धेन प्रवेशितः (इति), कथमिति, तदा सर्व
JABERJEEL
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~163~