________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -1, मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...]
ताहे उक्खंदभएण दसवि रायाणो धूलीपागारे करेत्ता ठिया, जंच राया जेमेइतं च पजोयस्सवि दिजइ, नवरं पज्जोसवणयाए ।
सूएण पुच्छिओ-कि अज जेमेसि ?, ताहे सो चिंतेइ-मारिजामि, ताहे पुच्छइ-किं अज पुच्छिज्जामि ?, सो भणति-अज द्र पज्जोसवणा राया उवासिओ,सोभणति अहंपिउववासिओ, ममविमायापियाणि संजयाणि,ण याणियं मया जहा-अज्ज पज्जो
सवणत्ति, रण्णो कहियं, राया भणति-जाणामि जहा सो धुत्तो, किं पुण मम एयंमि बद्धलए पज्जोसवणा चेव ण सुज्झइ, ताहे मुक्को खामिओय, पट्टो य सोवण्णो ताणक्खराण छायणनिमित्तं बद्धो, सो य से विसओ दिन्नो, तप्पभितिं पट्टबद्धया
रायाणो जाया, पुर्व मउडबद्धा आसि, वत्ते वासारत्ते गतो राया, तत्थ जो वणियवग्गो आगतो सो तहिं चेव ठिओ, ताहे तं INIदसपुरं जाय, एवं दसपुर उप्पणं । तत्थ उप्पण्णा रक्खियज्जा।सो य रक्खिओ जंपिया से जाणति तं तत्थेव अधिज्जिओ.IN
पच्छा घरे ण तीरद पढिउंति गतो पाडलिपुत्तं, तत्थ चत्तारि वेदे संगोवंगे अधीओ समत्तपारायणो साखापारओ जाओ,
तदा भवस्कन्दभयेन दशापि राजानः भूकिपाकारान् कृत्वा स्थिताः, यत्र राजा जेमति तच प्रद्योतायापि दीयते, नबरं पर्युषणायां सूदेन पृष्टः-किमद्य जेमसि।, तदा स चिन्तयति-मार्य, सदा पृच्छति-किमद्य पृच्छये, स भणति-अध पर्युषणा, राजोपोषितः, स भणति-अहमप्युपोषितः, ममापि मातापितरौ अषसी, न शातं मया षथा-अण पर्युषणेति, राजे कथितं,राजा भणति-जानामि यथा एष पूनः, किं पुनः ममैतमिन् बढे पपणैव न शुध्यति, तदा मुक्तः । क्षमितश्च, पहश्च सौवर्णस्तेषामक्षराणां छादनानिमित्तं बद्धः, स च विषयस्तस्मै दत्तः, तत्प्रभृति बद्धपहा राजानों जाताः, पूर्व मुकुटबद्धा आसन् , वृत्ते वर्षाराने गतो राजा, तन्त्र यो वणिग्वर्ग आगतः स तत्रैव स्थितः, तदा तद्दशपुरं जातम्, एवं दशपुरमुसनम् । तत्रोत्पना रक्षिताः । स च रक्षितो यपिता तख जानाति तत्तत्रैवाधीतवान्, पश्चाद् न तीर्यते पठितुमिति गतः पाटलीपुत्रं, तत्र चतुरो वेदान् साङ्गोपाजावधीतवान् समस्त पारायणः शाखापारगो जातः
JAIMEaurato
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: आर्य रक्षितस्य प्रबन्ध:
~160~