________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...]
आवश्यकः ततो निवणतेण नार्य पडिरूवगन्ति, हरिया पडिमा, ततोऽणेण पजोयस्त दूओ विसजिओ, ण मम चेडीए कजं, पडिमा हारिभद्री२९९||
विसजेहि, सो ण देइ, ताहे पहाविओ जेठमासे दसहिं राइहिं समं, उत्तरंताण य मरु खंधाधारो तिसाए मरिउमारद्धो, यवृत्तिः रणो निवेदयं, ततोऽणेण पभावती चिंतिता, आगया, तीए तिन्नि पोक्खराणि कयाणि, अग्गिमस्स मज्झिमस्स पच्छि-विभागा? मस्स, ताहे आसत्यो, गओ उजेणिं, भणिओ य रण्णा-किं लोगेण मारितेण?,तुझं मज्झ य जुद्धं भवतु, अस्सरहहस्थि
पाएहिं वा जेण रुच्चइ, ताहे पज्जोओ भणति-रहेहिं जुज्झामो, ताहे णलगिरिणा पडिकप्पितेणागओ, राया रहेण, ततो। हिरण्णा भणिओ-अहो असञ्चसंधोऽसि, तहावि ते नत्थि मोक्खो, ततोऽणेण रहो मंडलीए दिन्नो, हत्थी वेगेण पच्छओ
लग्गो, रहेण जिओ, जं जं पायं उक्खिबइ तत्थ तत्थ सरे छुभइ, जाव हत्थी पडिओ, उत्तरन्तो बद्धो, निडाले य से अंको कओ-दासीपतिओ उदायणरण्णो, पच्छा णिययणगर पहाविओ, पडिमा नेच्छइ, अंतरा वासेण उबद्धो ठिओ,
ततो निर्णयला ज्ञातं प्रतिरूपकमिति, इत्ता प्रतिमा, ततोऽनेन प्रयोताय दूतो विसृष्टः, न मम घेव्या कार्य, प्रतिमा विसर्जय, स न ददाति, तदा प्रधावितो ज्येष्ठमासे दशभिः राजभिः समम् , उत्तरताच मरूं स्कन्धावारस्तृषा मर्तुमारब्धः, राज्ञे निवेदितं, ततोऽनेन प्रभावती चिन्तिता, आगता, तया ब्रीणि पुष्कराणि कृतानि, मनस्य मध्यस्य पाश्चास्यसम, तदा विश्वस्तः, गत उजयिनी, भणितच राज्ञा-किं लोकेन मारितेन ?, तब मम च युदं भवतु, मन्त्ररथहतिपादैर्वा वेन रोचते, तदा प्रद्योतो भणति-स्थैर्युध्यावहे, तदाऽनलगिरिणा प्रतिकल्पितेनागतो, राजा रथेन, ततो राज्ञा भणितः-अहो असत्यसन्धोऽसि, | तथाऽपि ते नास्ति मोक्षः, ततोऽनेन रथो मण्डल्या दत्तः, हस्ती वेगेन पृष्ठतो नमः, रथेन जितः, यं यं पादमुरिक्षपति तत्र तत्र पारान् क्षिपति, यावद्धती पतितः, अवतरन् बद्धो, कळाटे च तस्याकः कृतः-दासीपतिः उदायनराजस्य, पश्चालिज नगरं प्रधावितः, प्रतिमा नेच्छति, अन्तरा वर्षयाऽवबद्धः स्थितः,
15646452-25%
॥२९॥
JamEaaH indi
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~159~