________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
Jus Educato
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [– / गाथा-], निर्युक्ति: [ ७६४], भाष्यं [१२३...]
गयाणि चंपं, सामिं पदक्खिणेडं तित्थं नमिऊण केवलिपरिसं पधाविताणि, गोयमसामीऽवि भगवं पदक्खिणेऊण पादेसु पडितो उद्वितो भणइ-कहं वाह १, एह सामि वंदह, ताहे भगवया भणिओ-मा गोयम! केवली आसाएहि, ताहे आउट्टो खामेइ, संवेगं चागतो, चिंतेइ य-माऽहं न चैव सिझेज्जा । इतो य सामिणा पुढं वागरियं अणागए गोयमसामिम्मि -- जहा जो अट्टापदं विलग्गइ चेइयाणि य बंदर धरणिगोयरो सो तेणेव भवग्गहणेणं सिज्झति, तं च देवा अन्नमन्नस्स कहिंति, जहा फिर धरणिगोयरो अडावयं जो विलग्गति सो तेणेव भवेण सिज्झइ, ततो गोयमसामी चिंता - जह अट्ठावयं वच्चेज्जा, ततो सामी तस्स हिययाकूतं जाणिऊण तावसाय संबुज्झिहिन्तिति भगवया भणितो-वञ्च गोयम ! अट्ठावयं चेइयं वंदे, ताहे भगवं गोयमो हतुट्ठो भगवं वंदित्ता गतो अठ्ठावयं, तत्थ य अट्ठावदे जणवायं सोऊण तिण्णि तावसा पंचसय परिवारा पत्तेयं २ अट्ठावयं विलग्गामोत्ति, तंजहा- कोंडिष्णो दिण्णो सेवाली, कोंडिण्णो
१] गतश्रम्प, स्वामिनं प्रदक्षिणय्य तीर्थ मत्वा केवलिपपदं प्रधाविताः, गौतमस्वाम्यपि भगवन्तं प्रदक्षिणय्य पादयोः पतित उत्थितो भगति कथं (क) व्रजत, एत स्वामिनं वन्दध्वं तदा भगवता भणितः मा गौतम! केवलिन आशातय, सदाऽऽवृत्तः क्षमयति, संवेगं चागतः चिन्तयति च माई नेव सैत्सम् इतश्च स्वामिना पूर्व व्याकृतमनागते गौतमस्वामिनि-यथा योऽष्टापदं विगति चैत्यानि च बन्दते धरणीगोचरः स तेनैव भवग्रहणेन सिध्यति, तच देवा अम्योऽन्यं कथयन्ति यथा किल धरणीगोचरोऽष्टापदं यो विगति स तेनैव भवेन सिध्यति, ततो गौतम स्वामी चिन्तयति यथाऽष्टापदं भजेयं ततः स्वामी तस्य हृदयाकूतं ज्ञात्वा तापसान संभोत्यन्त इति भगवता भणितः व्रज गौतमाष्टापदं चैवं वन्दितुं तदा भगवान् गौतमो हष्टतुष्टो भगवन्तं वन्दित्या गतोऽष्टापदं तत्र चाष्टापदे जनवादं श्रुत्वा त्रयस्तापसाः पञ्चशतपरिवाराः प्रत्येकं प्रत्येकं अष्टापदं बिलग्राम इति, तद्यथा कौण्डिन्यः दत्तः शेवालः, कौण्टिम्यः
For Funs at Use Only
jancibrary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~ 134~