________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७६४], भाष्यं [१२३...]
आवश्यक-
॥२८६॥
सीयाओ कारियाओ, जाव ते पबइया, सावि तेसि भगिणी समणोवासिया जाया, तेऽवि एकारसंगाई अहिजियाबारिभातीअण्णया य भगवं रायगिहे समोसढो, ततो भगवं निग्गतो चंपं जतो पधावितो, ताहे सालमहासाला सामि पुच्छंति-अम्हे | यवृत्तिः पिहिचं वच्चामो, जइ नाम कोइ तेसिं पथएज सम्मत्तं वा लभेज, सामी जाणइ-जहा ताणि संबुझिहिन्ति, ताहे तेसि विभागः१ सामिणा गोतमसामी विइज्जओ दिण्णो, सामी चंपं गतो, गोयमसामीऽवि पिटिचंपंगतो, तत्थ समवसरणं, गागलि पिठरो| | जसवती य निग्गयाणि, ताणि परमसंविग्गाणि, धम्मं सोऊण गागलीपुत्तं रजे अभिसिंचिऊण मातापितिसहितो पबइओ, गोयमसामी ताणि घेत्तूण चंपं बच्चइ, तेसिं सालमहासालाणं चंपं वचंताणं हरिसो जातो-संसारातो उत्तारियाणित्ति, ततो सुभेणऽझवसाणेण केवलनाणं उत्पन्नं, तेसिपि चिंता जाया-जहा अम्हे एतेहिं रज्जे ठावियाणि पुणरवि धम्मे ठावियाणि संसारातो मोइयाणि, एवं चिंतताणं सुभेणऽज्झवसाणेण तिण्हवि केवलनाणं समुप्पण्णं, एवं ताणि उप्पण्णनाणाणि
शिक्केि कारिते, यावत्तौ प्रमजिती, साऽपि तयोमंगिनी श्रमणोपासिका जाता, तावपि एकादशानाम्पधीतवस्ती । अन्यदाच भगवान् राजगृहे समयप्रसृतः, ततो भगवान् निर्गतः चम्पा यतः प्रधावितः, तदा शालमहाशाली स्वामिनं पृच्छतः-आवां बजावः पृष्टचम्पा, यदि नाम कोऽपि तेषां प्रजेत् सम्यक्त्वं वा
लमेत, स्वामी जानाति-यथा ते संभोत्स्यन्ते, तदा तयोः स्वामिना गौतमस्वामी द्वितीयको दत्तः, स्वामी चम्पां गतः, गौतमस्खाम्यपि पृष्ट चम्पां गतः, तन्त्र समवसरणं, गागली: पिटरो यशोमती च निर्गताः, ते परमसंविनाः, धर्म श्रुस्वागागली: पुत्रं राज्येऽभिषिच्य मातापितृसहितः प्रबजितः, गौतमस्वामी तान् गृहीत्वा चम्पां नजति, तयोः शालमहाशालयोश्चम्पां बजतोहर्षो जातः-संसारादुत्तारिता इति, ततः शुमेनाध्यवसायेन केवलज्ञानमुत्पनं, तेषामपि चिन्ता जाता-यथा वयमेताभ्यां राज्य स्थापिताः पुनरपि धर्मे स्थापिताः संसाराम्भोचिताः, एवं चिन्तयता शुभेनाध्यवसायेन प्रयाणामपि केवलज्ञानं समुत्पन्नम्, एवं ते उत्पञ्चज्ञान
॥२८॥
JABERam intimational
Thajanorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~133~