________________
आगम
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [७३०], भाष्यं [१२३...]
(४०)
आवश्यक
प्रमाणमेव कालः प्रमाणकाला, पौरुषीप्रमाणं वन्यत्रोत्कृष्टहीनादिभेदभिन्नं प्रतिपादितमेवेति गाथार्थः । द्वारं । इदानीं । हारिभद्रीवर्णकालस्वरूपप्रदर्शनायाह
यवृत्तिः पंचण्हं वण्णाणं जो खलु वण्णेण कालओ वण्णो । सो होइ चषणकालो वणिज्जइ जो व जं कालं ॥७३१॥
विभागा१ व्याख्या-पञ्चानां शुक्लादीनां वर्णानां यः खलु वर्णेन छायया कालको वर्णः, खलुशब्दस्यावधारणार्थत्वात्कृष्ण एव, अनेन गौरादेर्नामकृष्णस्य च व्यवच्छेदः, स भवति वर्णकालः, वर्णश्चासौ कालश्चेति वर्णकालः, वणिजइ जो व जं कालं'ति वर्णनं वर्णः, प्ररूपणमित्यर्थः, ततश्च वर्ण्यते-प्ररूप्यते यो वा कश्चित्पदार्थों यत्कालं स वर्णकालः, वर्णप्रधानः | कालो वर्णकाल इति गाधार्थः॥ इदानीं भावकाला प्रतिपाद्यते-भावानामौदयिकादीनां स्थिति वकाल इति, आह च-
सादीसपज्जवसिओ चउभंगविभागभावणा एत्थं । ओदइयादीयाणं तं जाणम भावकालं तु ॥ ७३२॥ व्याख्या-सादिः सपर्यवसितश्चतुर्भङ्गविभागभावना अत्र कार्या, केषाम् !-औदयिकादीनां भावानामिति, ततश्च योऽसौ विभागभावनाविषयस्तं जानीहि भावकालं तु, इयमक्षरगमनिका, अयं भावार्थ:-औदयिको भावः सादिः सपर्यवसानः सादिरपर्यवसानः अनादिःसपर्यवसानः अनादिरपर्यवसान इत्येवमौपशमिकादिष्वपि चतुर्भङ्गिका द्रष्टव्या, इयं पुनरत्र विभागभावना-औदयिकचतुर्भङ्गिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं विषयः-नारकादीनां नारकादिभवः खल्वौ- २७५॥ दयिको भावः सादिसपर्यवसानः, मिथ्यात्वादयो भन्यानामौदयिको भावोऽनादिसपर्यवसानः, स एवाभव्यानां चरमभङ्ग इति । उक्तः औदयिकः, औपशमिकचतुर्भनिकायां तु व्यादयः शून्या एव, प्रथमभङ्गस्त्वौपशमिकसम्यक्त्वादयः, औपश
JMER
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~111~