________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -1, मूलं [-/गाथा-], नियुक्ति: [७२६], भाष्यं [१२३...]
आवश्यक
॥२७४॥
आयुस्ततश्च कृतनाशोऽकृताभ्यागमश्च, कथम् , संवत्सरशतमुपनिबद्धमायुः, तस्थापान्तराल एव व्यपगमात्कृतनाश, दारिजाती येन च कर्मणा तदुपक्रम्यते तस्याकृतस्यैवाभ्यागम इति, अत्रोच्यते, यथा वर्षशतभक्कमप्यग्निकव्याधितस्याल्पेनापि काले
यवृत्तिः नोपभुञ्जानस्य न कृतनाशो नाप्यकृताभ्यागमस्तद्वदिहापीति, आह च भाष्यकार:-"कम्मोवक्कामिज्जाइ अपत्तकालंपि जइविभागा१ ततो पत्ता । अकयागमकयनासामोक्खानासासयादोसा ॥१॥ न हि दीहकालियस्सवि णासो तस्साणुभूतितो खिप्पं ।। बहुकालाहारस्स व दुयमग्गितरोगिणो भोगो॥२॥ सवं च पदेसतया भुजइ कम्ममणुभावतो भइतं । तेणावस्साणुभवे के कतनासादयो तस्स ! ॥३॥ किंचिदकालेऽवि फलं पाविज्जइ पच्चए य कालेण । तह कम्मं पाविजइ कालेणवि पञ्चए अण्णं ॥४॥जह वा दीहा रजू डाइ कालेण पुंजिया खिप्पं । विततो पडोऽवि सुस्सइ पिंडीभूतो य कालेणं ॥५॥"IX इत्यादि । ततश्च यथोक्तदोषानुपपत्तिरिति द्वारगाथावयवार्थः । व्याख्यात उपक्रमकाला, साम्प्रतं देशकालद्वारावयवाथें उच्यते-तत्र देशकालः प्रस्तावोऽभिधीयते, स च प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तस्वरूपप्रतिपादनायाहनिडूमगं च गाम महिलाथूभं च सुषणयं दई। णीयं च कागा ओलेन्ति जाया भिक्खस्स हरहरा ॥७२७॥3
कर्मोपक्रम्यते अप्राप्तकालेऽपि यदि ततः प्राप्ताः । अकृतागमकृतनाशमोक्षानाश्वाशतादोषाः॥ १॥ न हि दीर्घकालिकस्यापि नाशस्तस्थानुभूतितः क्षिप्रम्। बहुकालीनाहारस्वैव द्रुतमग्निकरोगिणो भोगः ॥ २ ॥ सर्वच प्रदेशतया भुज्यते कर्म अनुभावतो भक्तम् । तेनावश्यानुभवे के कृतनाशादयस्त्रस्य ! ॥३॥
॥२७४॥ किश्चिदकालेऽपि फर्क पाच्यते पच्यते च कालेन । तथा कमै पाच्यते कालेनापि पच्यतेऽन्यत् ॥ ४॥ यथा वा दीर्घा रजूदयते कालेन पुअिता क्षियम् । विद्यतः पटोऽपि शुष्यति पिण्डीभूतश्च कालेन ॥ ५॥
JAMERIES
KajandiDramom
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~109~