________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [- /गाथा - ], निर्युक्तिः [७२२], भाष्यं [१२३...]
एवं सामाचारी कहिया दुसहा समासओ एसा । संजमतबयाणं निग्रगंधाणं महरिसीणं ।। ७२२ ॥ निगदसिद्धा । सामाचार्थ्यासेवकानां फलप्रदर्शनायाह---
एवं सामायारिं जुंजंता चरणकरणमाउसा। साहू खवंति कम्मं अणेगभवसंचियमणंतं ॥ ७२३ ॥ निगदसिद्धा एव । इदानीं पदविभागसामाचार्य्याः प्रस्तावः, सा च कल्पव्यवहाररूपा बहुविस्तरा स्वस्थानादवसेया, इत्युक्तः सामाचार्युपक्रमकालः, साम्प्रतं यथाऽऽयुष्कोपक्रमकालः प्रतिपाद्यते स च सप्तधा, तद्यथा
अज्झवसानिमित्ते आहारे वेपणा पराधाए । फासे आणापाणु सत्तविहं झिजए आई || ७२४ ॥ व्याख्या - अध्यवसानमेव निमित्तम् अध्यवसाननिमित्तं तस्मिन्नध्यवसान निमित्ते सति, अथवा अध्यवसानं रागस्नेहभयभेदेन त्रिधा तस्मिन्नध्यवसाने सति, तथा दण्डादिके निमित्ते सति, आहारे प्रचुरे सति, वेदनायां नयनादिसम्ब न्धिन्यां सत्यां पराधातो गर्त्तापातादिसमुत्थस्तस्मिन् सति, स्पर्शे भुजङ्गादिसम्बन्धिनि, प्राणापानयोर्निरोधे, किम् ?, सर्वत्रैव क्रियामाह- 'सप्तविधं सप्तप्रकारमेवं भिद्यते आयुरिति गाथासमुदायार्थः ॥ अवयवार्थस्तूदाहरणेभ्योऽवसेयः, तानि चामूनि - रागाध्यवसाने सति भिद्यते आयुर्यथा
एस गावीओ हरियाओ, ताहे कुढिया पच्छओ लग्गा तेहिं नियत्तियाओ, तत्थेगो तरुणो अतिसयदिवरूवधारी
१ एकस्य गावो हताः, तदा ग्रामाधिपाः ( आरक्षकाः ) पञ्चालाः तैर्निवर्त्तिताः, सबैकः तरुणो ऽतिशयदिव्यरूपधारी
For the Only
incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः आयुष्य उपक्रमस्य सप्त कारणानि
~ 104~