________________
आगम
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७२०], भाष्यं [१२३...]
(४०)
आवश्यक॥२७॥
प्रत
SCS
सूत्रांक
उवसंपन्नो जं कारणं तु तं कारणं अपूरेतो । अहवा समाणियमी सारणया वा विसग्गो वा ॥ ७२० ॥ दारं ॥ हारिभद्री
यवत्तिः व्याख्या-उपसम्पन्नो 'यत्कारणं' यन्निमित्तं, तुशब्दादन्यच्च सामाचार्यन्तर्गतं किमपि गृह्यते, 'तत्कारणं' वैयावृत्यादि 'अपूरयन्' अकुर्वन् , यदा वर्तत इत्यध्याहारः, किम् ?-तदा 'सारणया वा विसग्गो वा तदा तस्य 'सारणा' चोदना वा क्रियते, अविनीतस्य पुनः विसों वा-परित्यागो वा क्रियत इति, तथा नापूरयन्चेव यदा वत्तते तदैव सारणा का विसर्गो वा क्रियते, किं तु ? 'अहवा समाणियमि'त्ति अथवा परिसमाप्तिं नीते अभ्युपगतप्रयोजने स्मारणा वा क्रियते, यथा-समाप्तं, तद्विसर्गो वेति गाथार्थः ॥ उक्ता संयतोपसम्पत् , साम्प्रतं गृहस्थोपसम्पदुच्यते-तत्र साधूनामियं सामाचारी-सर्वत्रैवाध्वादिषु वृक्षायधोऽप्यनुज्ञाप्य स्थातयं, यत आहइत्तरियं पिन कप्पइ अविदिन्नं खलु परोग्गहाईसुं। चिट्टितु निसिइत्तु व तइयब्वयरक्खणट्ठाए ॥७२१ ॥
व्याख्या-'इत्वरमपि' स्वल्पमपि, कालमिति गम्यते, न कल्पते अविदत्तं खलु परावग्रहादिषु, आदिशब्दः परावनहानेकभेदप्रख्यापकः, किं न कल्पते इति ?, आह-'स्थातुं' कायोत्सर्ग कर्नु 'निषीदितुम् उपवेष्टुं, किमित्यत आह-'तइयबयरक्खणडाए' अदत्तादानविरत्याख्यतृतीयत्रतरक्षणार्थ, तस्माद्भिक्षाटनादावपि व्याघातसम्भवे क्वचित् स्थातुकामेनानु- " ज्ञाप्य स्वामिनं विधिना स्थातव्यम् , अटव्यादिग्वपि विश्रमितुकामेन पूर्वस्थितमनुज्ञाप्य स्थातव्यं, तदभावे देवतां, यस्याः सोऽवग्रह इति गाथार्थः । उता दशविधसामाचारी, साम्प्रतमुपसंहरमाह
अनुक्रम
JHNERurane
ainatorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~103~