________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
Jus Educat
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययन [−], मूलं [- /गाथा - ], निर्युक्ति: [ ७१६], भाष्यं [ १२३]
व्याख्या - निश्चयतो दुर्ज्ञेयं को भावे कस्मिन् प्रशस्तेऽप्रशस्ते वा वर्त्तते श्रमण इति, भावश्चेह ज्येष्ठः, ततश्चानतिशयिनः वन्दनकरणाभाव एव प्राप्त इत्यतो विधिमभिधित्सुराह-व्यवहारतस्तु क्रियते वन्दनं 'यः पूर्वस्थितश्चारित्रे' यः प्रथमं प्रव्रजितः सन्ननुपलब्धातिचार इति गाथार्थः ॥ आह- सम्यक् तद्गतभावापरिज्ञाने सति किमित्येतदेवमिति, उच्यते, व्यवहारप्रामाण्यात्, तस्यापि च बलवस्वाद्, आह च भाष्यकार:
ववहारोऽविहु बलवं जं छउमत्थंपि बंदई अरहा । जा होइ अणाभिण्णो जाणतो घमयं एयं ॥ १२३ ॥ (भा० )
व्याख्या -- व्यवहारोऽपि च वलवानेव, 'यद्' यस्मात् छद्मस्थमपि पूर्वरत्नाधिकं गुर्वादि वन्दते 'अर्हन्नपि केवल्यपि, अपिशब्दोऽत्रापि सम्बध्यते । किं सदा १, नेत्याह-'जा होइ अणाभिन्नोति यावद् भवत्यनभिज्ञातः यथाऽयं केवलीति, किमिति वन्दत इति, अत आह-जानन् धर्मतामेतां व्यवहारनयबलातिशयलक्षणामिति गाथार्थः ॥ आह-यद्येवं सुतरां वयःपर्यायहीनस्य तदधिकान् बन्दापयितुमयुक्तम्, आशातनाप्रसङ्गादिति, उच्यते,
एत्थ उ जिणवयणाओ सुत्तासायणबहुत्तदोसाओ । भातगजेडगस्स उ कायध्वं होइ किकम्मं ॥ ७१७ ॥ व्याख्या -- ' अत्र तु ' व्याख्याप्रस्ताव वन्दनाधिकारे 'जिनवचनात् ' तीर्थकरोक्तत्वात् तथा च अवन्द्यमाने सूत्राशातनादोपबहुत्वात् 'भाषमाणज्येष्ठस्यैव' प्रत्युच्चारणसमर्थस्यैवेत्यर्थः, किं ?, कर्त्तव्यं भवति 'कृतिकर्म्म' वन्दनमिति गाधार्थः ॥
*प्राप्नोतीत्यतः प्र०.
For Parts at Use Only
bray org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~100~