________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [६४], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
SEAST
दवाओं असंखिजे, संखेज्जे आवि पनवे लहइ । दो पज्जवे दुगुणिए, लहइ य एगाउ दबाउ ॥ ३४॥
व्याख्या–परमाण्वादिद्रव्यमेकं पश्यन् द्रश्यात्सकाशात् तत्पर्यायान् उत्कृष्टतोऽसंख्येयान् संख्येयाँश्चापि मध्यमतो लभते प्रामोति पश्यतीत्यनर्थान्तरं, तथा जघन्यतस्तु बौ पर्यायी द्विगुणितो 'लभते च' पश्यति च एकस्माद् द्रव्यात् , एतदुक्तं भवति-वर्णगन्धरसस्पर्शानेव प्रतिद्रव्यं पश्यति, न त्वनन्तान , सामान्यतस्तु द्रव्यानन्तत्वादेव अन|न्तान् पश्यतीति गाथार्थः ॥ ५४॥ साम्प्रतं युगपज्ज्ञानदर्शनविभङ्गद्वारावयवार्थाभिधित्सयाऽऽह
सागारमणागारा, ओहिविभंगा जहण्णगा तुल्ला । उवरिमगेवेनेसु उ, परेण ओही असंखिजो ॥६५॥ व्याख्या-तत्र यो विशेषग्राहकः स साकारः, स च ज्ञानमित्युच्यते, यः पुनः सामान्यग्राहकोऽवधिविभङ्गो वा सोऽनाकारः, स च दर्शनं गीयते, तत्र साकारानाकाराववधिविभङ्गो जघन्य को तुल्यावेव भवतः, सम्यग्दृष्टेरवधिः, मि. च्यादृष्टस्तु स एव विभङ्गा, लोकपुरुषग्रीवासस्थानीयानि अवेयकाणि विमानानि, उपरिमाणि च तानि प्रैवेयकाणि चेति समासः, तुशब्दोऽपिशब्दस्यार्थे द्रष्टव्यः, भवनपतिदेवेभ्यः खल्वारभ्य उपरिमवेयकेष्वपि अयमेव न्यायो यदुत-साकारानाकारौ अवधिविभङ्गो जिघन्यादारभ्य तुल्यांविति, न तूत्कृष्टौ, ततः 'परेण' इति परतः अवधिरेव भवति, मिथ्या
प्रतिगम्यं एकस्मिन्वा नानन्तानित्यर्थः २ क्षेत्रकालरूपौ विषयावधिकृत्य परस्परतस्तुल्ये न तु अन्यभावविषयौ (इति मलयगिरिपादाः आवश् कवचौ)* संखिया + असंलिना असंलिजा जघन्यको
SAREauratoninternational
अवधि एवं विभग-ज्ञानस्य कथन
~99~