________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [६०], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
बिहाय फडकावधिस्वरूपं प्रतिपादयतः प्रक्रमविरोध इति, अत्रोच्यते, प्रायोऽनुगामुकाप्रतिपातिलक्षणी फडको तीत्री, तथेतरौ मन्दौ, उभयस्वभावता च मिश्रस्येति गाथार्थः ॥ १०॥ द्वितीयगाथाच्याख्या-फडकानि-पूर्वोक्तानि, तानि च अनुगमनशीलानि आनुगामुकानि, एतद्विपरीतानि अनानुगामुकानि, उभयस्वरूपाणि मिश्रकाणि च, एवकारः अवधारणे, तान्ये कैकैशः प्रतिपतनशीलानि प्रतिपातीनि, एवमप्रतिपातीनि मिश्रकाणि च भवन्ति, तानि च मनुष्यतिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्तीति । आह-आनुगामुकाप्रतिपातिफडकयोः कः प्रतिविशेषः, अनानुगामुकप्रतिपातिफडक-18 योवेति, अत्रोच्यते, अप्रतिपात्यानुगामुकमेव, आनुगामुकं तु प्रतिपात्यप्रतिपाति च भवतीति शेषः । तथा प्रतिपत्तत्येव
प्रतिपाति, प्रतिपतितमपि च सत् पुनर्देशान्तरे जायत एवे, नेत्थमनानुगामुकमिति गाथार्थः॥ १॥ व्याख्यातं तीव्रमहिन्दद्वारं, इदानी प्रतिपातोत्पादद्वारं विवृण्वन् गाथाद्वयमाह
बाहिरलंभे भजो, दब्बे खिले य कालभावे य । उप्पा पडिवाओऽविय, ते उभयं एगसमएणं ॥ १२॥ अभितरलहीए, उ तदुभयं नथि एगसमएणं । उप्पा पहिवाओऽविय, एगयरो एगसमएणं ॥ ६३॥ प्रथमगाथाव्याख्या-तत्र द्रष्टुबहिर्योऽवधिस्तस्यैव एकस्यां दिशि अनेकासु वाँ विच्छिन्नः स बाह्यः तस्य लाभो
विशेषस्पर्धकसनाचे तीनवमवधेरितस्था चेतरत् मध्यमे व मिश्रति कारणं तीमादेः स्पर्धकान्येवेति सद्दर्शने न प्रक्रमविरोध इत्यर्थः २ असंख्येयानां संख्येयाना बोरपनानां स्पर्धकानामवस्थानात् क्षेत्रान्तरेऽपि. ३ आनुगामुकादीनि.. आ कैवल्याः भवक्षयात् स्थानापेक्षया भवान्तरेश्वस्थानमा श्रित्य च ५ प्रतिपातिनोऽप्यानुगामुकत्वदर्शनायेदम्. ६ स्पर्धकरूपकारणाभिधानद्वारेण.. अनुक्कसमुचयार्थत्वात् परिमण्डलाकारोऽपि. * तद्विपरीतानि च + विशेषः । तदुभयं चेग.
T
~97~