________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१९], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
%
आवश्यक-
॥४३॥
%
%
%
%
भागवृद्धिः असंख्येयभागवृद्धिः संख्येयभागवृद्धिः संख्येयगुगवृद्धिः असंख्येयगुणवृद्धिः अनन्तगुणवृद्धिरिति, एवं हानि-माहारिमा रपि । आह-क्षेत्रस्यासंख्येयभागादिवृद्धी तदाधेबद्रब्याणामपि तन्निबन्धनत्वादसंख्येयभागादिवृद्धिरेवास्तु, तथा द्रव्य- यवृत्तिः स्थानन्तभागादिवृद्धौ सत्यां तत्पोयाणामपि अनन्तभागादिवृद्धिरिति षट्स्थानकमनुपपन्नमिति, अत्रोच्यते, सामान्यन्या-विभागः। यमङ्गीकृत्य इदमित्थमेव, यदा क्षेत्रानुवृत्त्या पुद्गलाः परिसंख्यायन्ते, पुद्गलानुवृत्त्या च तत्पर्यायाः, न पत्रिर्व, कथम् । -यस्मात्म्वक्षेत्रादनन्तगुणाः पुद्गलाः, तेभ्योऽपि पर्याया इति, अतो यस्य यथैवोक्ता वृद्धिर्हानिर्वा तस्य तथैवाविरुद्धेति, प्रतिनियतविषयत्वात् , विचित्रावधिनिवन्धनाच्चेति गाथार्थः॥१९॥ एवं तावञ्चलद्वारं व्याख्यातम् , इदानीं तीब्रमन्दद्वा रावयवार्थ व्याचिख्यासुरिदमाह
• फड्डा पं असंखिज्जा, संखेजा यावि एगजीवस्स । एकष्फडवओगे, नियमा सव्वत्थ उवउत्तो॥१०॥ फड्डा य आणुगामी, अणाणुगामी य मीसगा चेव । पडिवाइ अपडियाई, मीसोय मणुस्सतेरिच्छे ॥ ६१॥
प्रथमगाथाव्याख्या-इह फडकानि अवृधिज्ञाननिर्गमद्वाराणि अथवा गवाक्षजालादिब्यवहितप्रदीपप्रभाफडुकानीव फडकानि, तानि चासंख्येयानि संख्येयानि चैकजीवस्य, तत्रैकफडकोपयोगे सति नियमात् 'सर्वत्र' सर्वैः फडकैरुपयुक्ता भिवन्ति, एकोपयोगत्वाज्जीवस्य, लोचनद्वयोपयोगव,प्रकाशमयत्वाद्वा प्रदीपोपयोगवदिति । आह-तीनमन्दद्वारं प्रक्रान्तं
॥४३॥ १ अनन्तभागगुणवृविहानी दन्ये, पर्यावषु षट्स्थानगा वृविहाँनिर्वा राम्या नेत्राभ्यां निरीक्षते नरो युगपत् , न चानेकोपयोगता, तद्वदचाप्यनेकस्पर्धकरुपयोगेऽप्येकदा नानेकोपयोगता, एकनेनोपयोगे च उपयोगो योरेव, युगपदुपयुध्यमानत्वात्. ३ उपयोगः कार्थ, म च दीप एकया दिशा प्रकाशयति केवलं, किंतु सर्वाभिः * स्वपर्याया. + फढाइ । युक्तो भवति.
%
*
~96~