________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१६], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
A
आवश्यक- एव, दीव्यन्तीति देवास्तेषामिति । तथा आनुगामुकः, अननुगमनशीलोऽननुगामुकः स्थितप्रदीपवत, तथा एकदेशानुगमन- हारिभद्री
| शीलो मिश्रः, देशान्तरगतपुरुषैकलोचनोपघातवत् , चशब्दः समुच्चयार्थः, मिश्रश्च, मनुष्याश्च तिर्यञ्चश्च मनुष्यतिर्यञ्चस्तेषु यवृत्तिः ॥४२॥
मनुष्यतिर्यक्षु योऽवधिः स एवंविधत्रिविध इति गाथार्थः ॥५६॥ व्याख्यातमानुगामुकद्वारं, इदानीमवस्थितद्वाराव- विभागः१ यवार्थप्रतिपादनाय गाथाद्वयमाह
खित्तस्स अवद्वाणं, तित्तीसं सागरा उ कालेणं । दब्वे भिण्णमुलुत्तो, पज्जवलंभे य सत्तट्ट ॥५७॥
अद्धाइ अवट्ठाणं, छावट्ठी सागरा उ कालेणं । उक्कोसगं तु एयं, इको समओ जहण्णेणं ॥५८॥ प्रथमगाथाब्याख्या-अवस्थितिरवस्थानं तद् अवधेराधारोपयोगलन्धितश्चिन्त्यते, तत्र क्षेत्रमस्याधार इतिकृत्वा | क्षेत्रस्य संबन्धि तावदेवस्थाममुच्यते-तत्राविचलितः सन् 'त्रयस्त्रिंशत्सागराः' इति त्रयस्त्रिंशत्सागरोपमाण्यवतिष्ठते अनुत्तरसुराणां, तुशब्दस्वेवकारार्थः स चावधारणे, त्रयस्त्रिंशदेव, 'कालेनेति' कालतः कालमधिकृत्य 'अर्थाद्विभक्तिप-16 रिणामः' । तथा 'द' इति द्रवति गच्छति ताँस्तान् पर्यायानिति द्रव्यं तस्मिन् द्रव्ये-द्रव्यविषयं उपयोगावस्थानमवधेः,
भिन्नश्चासी मुहूत्तेश्चेति समासः, अवनं अवः परि अवः पर्यवः तस्य लाभः पर्यवलाभः तस्मिंश्च पर्यवलाभे च-पर्यवप्राप्ती टाचावधेरुपयोगावस्थानं सप्लाष्टी वा समया इति । अन्ये तु व्याचक्षते-पर्यायेषु सप्त, गुणेषु अष्टेति, सहवर्तिनो गुणाः
15॥४२॥ शुक्लत्वादयः,क्रमवर्तिनः पर्याया नवपुराणादया,यथोत्तरं च द्रव्यगुणपर्यायाणां सूक्ष्मत्वात् स्तोकोपयोगता इति गाथार्थ।।५७॥
उक्तभानुगामुकद्वारमधुनाऽवस्थितङ्कारमाह - नानु. + स एवायधि०. कोसओज.
1564560-%
B
~94~