________________
आगम
(४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४५], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
वश्यक
हारिभद्री
॥ ३८॥
यवृत्तिः विभागः१
याह-उपमानं उपमित, भावे निष्ठाप्रत्ययः, क्षेत्रस्योपमितं क्षेत्रोपमितं, एतदुक्तं भवति–उत्कृष्टावधिक्षेत्रोपमानं, 'अग्निजीवाः प्रागभिहिता एवेति, आह-'रूपगतं लभते सर्व' इत्येतदनन्तरगाथायामर्थतोऽभिहितत्वात् किमर्थं पुनरुक्तमिति, अत्रोच्यते, उक्तः परिहारः, अथवा अनन्तरगाधायां 'एकप्रदेशावगाद' इत्यादि परमावधेद्रव्यपरिमाणमुक्तं, इह तु 'रूपगतं लभते सर्व' इति क्षेत्रकालद्वयविशेषणं, एतदुक्तं भवति-रूपिद्रव्यानुगतं लोकमात्रासंख्येयखण्डोत्सपिण्यवसर्पिणी-| लक्षणं क्षेत्रकालद्वयं लभते, न केवलं, अरूपित्वात्तस्यै, रूपिद्रव्यनिबन्धनत्वाचावधिज्ञानस्येति गाथार्थः ॥४५॥ एवं तावत् पुरुषांनधिकृत्य क्षायोपैशमिकः खलु अनेकप्रकारोऽवधिरुक्तः, साम्प्रतं तिरश्चोऽधिकृत्य प्रतिपिपादयिषुराह'आहारतेयलंभो, उक्कोसेणं तिरिक्खजोणीसु । गाउय जहण्णमोही, नरएसु जोयणुकोसो ॥ ४६॥
व्याख्या-तत्राहारतेजोग्रहणादू औदारिकवैक्रियाहारकतेजोद्रव्याणि गृह्यन्ते, ततश्चाहारश्च तेजश्च आहारतेजसी तयोलोभ इति समासः, लाभः प्राप्तिः परिच्छित्तिरित्यनान्तरं, इदमत्र हृदयं-तिर्यग्योनिषु योनियोनिमतामभेदोपचारात् तिर्यग्योनिकसत्त्वविषयो योऽवधिः तस्य द्रव्यतः खलु आहारतेजोद्रव्यपरिच्छेद उत्कृष्टत उक्तः, इत्थं द्रव्यानुसारेणैव क्षेत्रकालभावाः परिच्छेद्यतया विज्ञेया इति । इदानीं भवप्रत्ययावधिस्वरूपमुच्यते, स च सुरनारकाणामेव भवति,
उत्तरः, २ नामादन्यत् रूपगतमिति नियमनायेत्येवरूपः. ३ विधिनियमयोविधिरेव ज्यायान् इति न्यायमपेक्ष्य विधेलीयस्वाल्यानाबाद-अथवेस्वादि. ४ अरूपित्वात् रूपिविष यश्वावधिरिति पनिणीतमनेकशः. ५ क्षेत्रकालदयस्प. मनुष्यान्, इत्यर्थः, परमोहिनाणवित्रो, केवलमंतोमुहुत्तमित्तेणेति (वि०६८९) पचनात् परमावधेरा अन्त महत्तालेवलोपत्तिः, केवलं च नरगतावेव ७ चारित्रतपादिगुणहेतुस्वाद. " य२-४-५,
५
॥३८॥
~86~