________________
आगम
(४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४६], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
4
CRORORSCIEN
तत्र प्रथममल्प इतिकृत्वा नारकाणां प्रतिपाद्यत इति, अत आह-क्षेत्रतो 'गब्यूतं' परिच्छिनत्ति जघन्येनावधिः, क!- नरान् कायन्तीति नरकाः, के गैरै शब्दे इतिधातुपाठात् नरान् शब्दयन्तीत्यर्थः, इह च नरका आश्रयाः.IN आश्रयानयिणोरभेदोपचारात्, नरकेषु तु योजनमुत्कृष्ट इत्याह, एतदुक्तं भवति-नारकाधारो योऽवधिः असौ उत्कृष्टो योजनं परिच्छिनत्ति क्षेत्रतः, इत्थं क्षेत्रानुसारेण द्रव्यादयस्तु अवसेया इति गाथार्थः ॥४६॥ एवं नारकजातिमधिकृत्य जघन्येतरभेदोऽवधिः प्रतिपादितः, साम्प्रतं रत्नप्रभादिपृथिव्यपेक्षया उत्कृष्टेतरभेदमभिपित्सुराह
चत्तारि गाउयाई, अगुवाई तिगांउया चेव । अट्ठाइजा दुषिण य, दिवहमेगं च निरएसु ॥४७॥ व्याख्या-तत्र नरका इति नारकालयाः, ते च सप्तपृथिव्याधारत्वेन सप्तधा भिद्यन्ते, तत्र रलप्रभाधाधारनरकेषु यथासंख्यमुत्कृष्टेतरभेदभिन्नावधेः क्षेत्रपरिमाणमिदं-'नरकेषु' इति सामर्थ्यात् तन्निवासिनो नारकाः परिगृह्यन्ते, तत्र रत्नप्रभाधारनरके उत्कृष्टावधिक्षेत्रं चत्वारि गव्यूतानि, जघन्यावधेरर्धचतुर्थानि, अर्ध चतुर्थस्य येषु तान्यर्धचतुर्थानि, एवं शराप्रभाधारनरके परमावधिक्षेत्रमानं अर्धचतुर्थानि, इतरावधिक्षेत्रमानं तु त्रिगव्यूतं, त्रीणि गव्यूतानि त्रिगव्यूतं, एवं
आधारभेदादाधेयभेदात् सप्त पृथिव्य आधारो वेषां ते तथा तत्वेनेति समासः २ तास्थ्यात्तापदेश इतिन्यावात् । प्यधिकरणबहुव्रीहेरपि दर्शनात् सम्यथाऽचत्वारीतिभावात् ५ उत्कृष्टति. ५ जघन्यति. तिगाश्यं. + नरएसु. 1 अबुढाईयाइ जहष्णयं अद्धगाउबताई । गाउप्रति भणि संविभ उकोसमजहणं ॥1॥[भाष्यगाथाऽभ्याख्याता च].
T
नारक-देवादिनाम् अवधि-क्षेत्र दर्शयते
~87~