________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-२८] “आवश्यक - मूलसूत्र - १/१ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययनं [ - ], मूलं [- /गाथा -], निर्युक्तिः [४०], भाष्यं [-]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
हारिभद्रीयवृत्तिः
।। ३५ ।।
- आवश्यकता अनन्तराश्च ध्रुवानन्तराः प्रदेशोत्तरा एव वर्गणा भवन्ति, ततः 'तनुवर्गणाश्च' तनुवर्गणा इति, किमुक्तं भवति !-भेदाभेदपरिणामाभ्यामौदारिकादियोग्यताऽभिमुखा इति, अथवा मिश्राचित्तस्कन्धद्वययोग्यास्ताश्चतस्र एव भवन्ति, ततो 'मिश्र' इति मिश्रस्कन्धो भवति, सूक्ष्म एवेषद्वादश्परिणामाभिमुखो मिश्रः, 'तथा' इति आनन्तयें 'अचित्त' इति अचित्तमहा- १ विभागः १ स्कन्धः, स च विश्वसापरिणामविशेषात् केवलिसमुद्घातगत्या लोकमापूरयनुपसंहरंश्च भवतीति । आह-अचित्तत्वाव्यभिचारात्तस्याचित्तविशेषणानर्थक्यमिति, न, केवलिसमुद्घातसचित्त कर्मपुङ्गललोकं व्यापि महा स्कन्धव्यवच्छेदपरत्वात् विशेपणस्येति, अयमेव सर्वोत्कृष्टप्रदेश इति केचिद् व्याचक्षते, न चैतदुपपत्तिक्षमं यस्मादुत्कृष्टप्रदेशोऽवगाहना स्थितिभ्यां असंख्येयभागहीनादिभेदाद् चतुःस्थानपतित उक्तः, तथा चोकं- "उकोर्सपएसिआणं भंते! केवइआ पज्जवा पण्णत्ता ?, गोयमा ! अणन्ता, से केणद्वेणं भंते! एवं बुच्चइ ?, गोयमा ! उफोसपएसिए उक्कोसपएसिअस्स दबडयाए तुले, पएसझ्याएवि तुले, ओगाहणडयाए चउद्वाणवडिए, ठितीएवि ४, वण्णरसगन्ध अहि अ फासेहि छडाणवडिए"। अयं पुनस्तुल्य ऐव, अष्टस्पर्शश्चासी पठ्यते, चतुःस्पर्शश्च अयमिति, अतोऽन्येऽपि सन्तीतिप्रतिपत्तव्यं, इत्यलं प्रसङ्गेनेति गाथार्थः ॥४०॥
1 केवलिसमुद्घातावसरे प्रतिप्रदेश आरमगृहीतत्वात् सचित्तता कर्मपुद्रछानां चतुर्थसमयापेक्षया लोकव्यापकता, निस्संबद्धत्वाभावान्महान्धता. २ महास्कन्धः ३ संश्येयभागासंख्येयगुणसंख्येयगुणग्रहः ४ उत्कृष्टप्रदेशिकानां भदन्त ! कियन्तः पर्यवाः प्रशप्ताः १, गौतम ! अनन्ताः, तत्केनायेंन भदन्त ! एव मुच्यते ?, गौतम ! उत्कृष्टप्रदेशिक उत्कृष्टमदेशिकस्य वृध्यार्थतया तुल्यः प्रदेशार्थतयापि तुल्यः अवगाहनया चतुःस्थानपतितः स्थित्याऽपि वर्णरसगन्धैरष्टभिः स्पर्शेश्च पदस्थानपतितः ५वर्गणात्वात् परेथाविधैरचितमहास्कन्धैः अवगाहनास्थितिभ्यां. ६ उत्कृष्टप्रदेशिका अचित्तमास्कन्धः ८ महान्तः स्कन्धाः.
Fin
~80~
॥ ३५ ॥