________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२८] “आवश्यक”– मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा -], निर्युक्ति: [४०],
भाष्यं [-]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
प्राकू 'तेजसभाषाद्रव्याणामन्तराले गुरुलध्वगुरुलघु च जघन्यावधिप्रमेयं द्रव्यं' इत्युक्तं, नौदारिकादिद्रव्याणि, साम्प्रतमौदारिकादीनां द्रव्याणां यानि गुरुलघूनि यानि चागुरुखघूनि तानि दर्शयन्नाह -
ओरालि अवेविअ आहारगतेअ गुरुलहू दव्वा । कम्मगमणभासाई, एआइ अंगुरुलहुआई ॥ ४१ ॥ व्याख्या - पदार्थस्तु औदारिकवै क्रियाहारक तैजैसद्द्रव्याणि गुरुलधूनि, तथा कार्मणमनोभाषादिद्रव्याणि च अगुरुलघुनि निश्चयनैयापेक्षयेति गाथार्थः ॥ ४१ ॥ वक्ष्यमाणगाथाद्वयसंबन्धः --- पूर्व क्षेत्रकालयोरवधिज्ञानसंबन्धिनोः केवलयोः अङ्गुलावलिकाऽसंख्येयादिविभागकल्पनया परस्परोपनिबन्ध उक्तः, साम्प्रतं तयोरेवोक्तलक्षणेन द्रव्येण सह पर|स्परोपनिबन्धमुपदर्शयन्नाह -
संखिज मणोदवे, भागो लोगपलियस्स बोडडवो । संखिज कम्मदब्वे, लोए धोवूणगं पलियं ॥ ४२ ॥ तेयाकम्मसरीरे, तेआदव्वे अ भासदव्वे अ । बोद्धव्यमसंखिज्जा, दीवसमुद्दा य कालो अ ॥ ४३ ॥ प्रथमगाधाव्याख्या - संख्यायत इति संख्येयः, मनसः संबन्धि योग्यं वा द्रव्यं मनोद्रव्यं तस्मिन् मनोद्रव्ये इति मनोद्रव्यपरिच्छेदके अवधौ, क्षेत्रतः संख्येयो लोकभागः, कालतोऽपि संख्येय एव, 'पoियस्स' पल्योपमस्य
1 तानि गुरुपूनि अगुरुपूनि देति नोक्तमित्यर्थः २ महणयोग्यतैजसेभ्यश्रतुःस्पर्शा इति कर्मप्रकृत्यादिषु अग्रहणान्तरिता ग्रहणयोग्या वर्गणा इति च मतं तेषां प्राग्रहणयोग्याः पात्पराः । अत्र तूभयाग्रहणयोग्या मध्ये तत एव तैजसासन्नानि गुरुपूनि इतरानीतरयुक्तिः १ एतन्मते एकान्तगुरुलघुद्रच्याभाषात्, व्यवहारनयापेक्षमेव गुरु लेष्टुः लघु दीप उभयं वायुरनुभयं व्योमेत्यादि. ४ परस्परोपलम्भदर्शनेन वृद्धिद्वारा ५ परिणतं तथात्वेन ६ आकाशस्थितं. नातीदम् ३
Educatin internation
For Parts Only
~ 81~