________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [३६], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
लक्षितयोः परस्परतः प्रदेशसमयसंख्यया परिस्थूरसूक्ष्मत्वे सति कियता भागेन हीनाधिकरवमिति, अत्रोच्यते, सर्वत्र 15 प्रतियोगिनः खल्वावलिकाऽसंख्येयभागादेः कालाद् असंख्येयगुणं क्षेत्रं, कुत एतत् !, अत आह
सुहुमो य होइ कालो, तत्तो सुहुमयरं हवह खित्तं । अङ्गुलसेढीमित्ते, ओसप्पिणीओ असंखेजा ॥ ३७॥ व्याख्या 'सूक्ष्मः' श्लक्ष्णश्चै, भवति कालः, यस्माद् उत्पलपत्रशतभेदे समयाः प्रतिपत्रमसंख्येयाः प्रतिपादिताः, तथापि 'ततः' कालात् , सूक्ष्मतरं भवति क्षेत्रं, कुतः ?, यस्मात् अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशपरिमाणं प्रतिप्रदेशं समयगणनया अवसर्पिण्यः असंख्येयाः, तीर्थकृद्भिः प्रतिपादिताः, एतदुक्तं भवति-अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशाग्रं असंख्येयावसर्पिणीसमयराशिपरिमाणमिति गाथार्थः॥ ३७ ॥ उक्तमवधेर्जधन्यादिभेदभिन्न क्षेत्रपरिमाणं, क्षेत्रं चावधिगोचरद्रव्याधारद्वारेणैवावधेरिति व्यपदिश्यते, अतः क्षेत्रस्य द्रध्यावधिकत्वात् तदभिधानानन्तरमेव अवधिपरिच्छेदयोग्यद्रव्याभिधित्सयाऽऽह81 तेआभासावाण, अन्तरा इत्ध लहइ पट्ठवओ। गुरुलहुअअगुरुलहुअं, तंपि अ तेणेच निढाइ ॥ ३८॥15
व्याख्या-अवधिश्च जघन्यमध्यमोत्कृष्टभेदभिन्नः, तत्र तावजघन्यावधिपरिच्छेदयोग्यमेवादावभिधीयते-तैजसं च भाषा च तैजसभाषे तयोर्द्रव्याणि तैजसभाषाद्रव्याणि तेषामिति समासः, 'अन्तरात्' इति 'अर्थाद्विभक्तिपरिणामः'
विधेयस्य, २ चकारो वाक्यभेदक्रमोपदर्शनार्थः (इति मलयगिरिपादाः) ३ वक्ष्यमाणमसंख्येयावसर्पिणीमानम्, । एकप्रमाणानुलमा श्रेणिरूपे नभाखण्डे (नन्दीवृत्तिः १६६५०)५प्रदेशसंख्यानं. ६ साक्षादर्शनाभावादुपचारेपोलार्थः मगीदार्थोऽअधिः दम्पमिति. * अन्तरे ५-६
T
Manmarary.org
~75