________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [३६], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
आवश्यक
॥३२॥
%
। व्याख्या-काले अवधिज्ञानगोचरे, वर्धमान इति गम्यते, 'चतुर्णा द्रव्यादीनां वृद्धिर्भवति, सामान्याभिधानात्, हारिभटीकालस्तु 'भक्तव्यः' विकल्पयितव्यः, क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिः तस्यां क्षेत्रवृद्धौ सत्यां, कदाचिद्वर्धते कदाचिन्नेति, कुतः- यवृत्तिः क्षेत्रस्य सूक्ष्मत्वात् कालस्य च परिस्थूरत्वादिति, द्रव्यपर्यायौ तु वर्धेते, सप्तम्यन्तता चास्य “ऐ होति अयारन्ते, पयंमि विभागः१ बिझ्याए बहुसु पुंलिङ्गे । तइयाइसु छट्ठीसत्तमीण एगमि महिलाये ॥१॥ अस्माल्लक्षणात् सिध्यति, एवमन्यत्रापि प्राकृ-- तशैल्या इष्टविभक्त्यन्तता पदानामवगन्तव्येति, तथा वृद्धौ च द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयोः वृद्धौ सत्यां भक्तव्यौ' विकल्पनीयो क्षेत्रकालावेव, तुशब्दस्य एवकारार्थत्वात्, कदाचिदनयोर्वृद्धिर्भवति कदाचिन्नेति, द्रव्यपर्याययोः | सकाशात् परिस्थूरत्वात् क्षेत्रकालयोरिति भावार्थः, द्रव्यवृद्धौ तु पर्याया वर्द्धन्त एव, पर्यायवृद्धौ च द्रव्यं भाज्य, द्रव्यात् पर्यायाणां सूक्ष्मतरत्वात् अक्रमवर्तिनामपि च वृद्धिसंभवात् कालवृद्ध्यभावो भावनीय इति गाथार्थः ॥ ३ ॥ अत्र कश्चिदाह-अधन्यमध्यमोत्कृष्टभेदभिन्नयोः अवधिज्ञानसंबन्धिनोः क्षेत्रकालयोः अगुलावलिकाऽसंख्येयभागोप
देवदत्ते भुक्के सबै कुटुम्ब भुक्तमितियत् , अन्यथा त्रयाणामित्यभिधेय स्यात् , कालवृद्धधनुसारेण व्यादिवृद्धिदर्शनाय चैवमभिधानं स्पात्, २ भजधातुर्दि सिद्धान्ते विकल्पार्थेऽपि भजनेयादिवत्. ३ अवधिगोचरस्व. ४ तृतीयैकवचनादिव्यवच्छेदार्थम्. ५ पुत् भवति अकारान्ते पदे द्वितीयायां बहुषु पुंलिङ्गे। तृतीयाविषु षष्ठीसप्तम्योरेकस्मिन् महिला (पुंलिङ्गे द्वितीयाबहुवचनान्ते पदे अकारान्तस्यैत् भवति, स्त्रीलिङ्गे च तृतीयादिषु षष्टीसप्तम्योपैकवचने एकारोभवति ॥ ३२॥ सर्वत्र) ६ गायारूपात् सूत्रात्, ७ रीत्या. 4 लुभविभक्त्यन्तता मूले.५ द्रव्यपर्याययोः संवेधाय. १० स्पर्शरसादीनां तत्पर्यायाण्यां वैकगुणादीनां , गुणानां पर्यायस्वानायुक्तमक्रमवर्तिपर्यायावं, नयी चात्र एवं अन्यपर्यायाधिकाचेच. ११ पर्यायवृद्धीन कालवृद्धि रिति समर्थनाय. १२ अंगुलमावलियाणमित्यादिना दीवसमुदा व भदयवा इत्यन्तेन विमध्यमत्वेन प्रतिपादितयोः * सिद्धेत्येव.
6456296-4551
wirectorarycom
~74~