________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं -/गाथा-], नियुक्ति: [१६/१], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
आवश्यक- ॥२२॥
नका, पूर्वप्रतिपन्नास्तु जघन्यपदिनस्तेभ्योऽसंख्येयगुणाः, तथोत्कृष्टपदिनस्तु एतेभ्योऽपि विशेषाधिका इति गाथा- हारिभद्रीवयवार्थः ।। १५ ।। साम्प्रतं यथाच्यावर्णितमतिभेदसंख्याप्रदर्शनद्वारेणोपसंहारमाह
| यवृत्तिः
विभागः१ आभिणिबोहियनाणे, अट्ठावीसइ हवन्ति पयडीओ। अस्य गर्मनिका-'आभिनिवोधिकज्ञाने अष्टाविंशतिः भवन्ति प्रकृतयः' प्रकृतयो भेदा इत्यनान्तरं, कथम् 1, इह व्यञ्जनावग्रहः चतुर्विधः, तस्य मनोनयनवजेन्द्रियसंभवात् , अर्थावग्रहस्तु पोढा, तस्य सर्वेन्द्रियेषु संभवात् , एवं ईहा-2 वायधारणा अपि प्रत्येक षड्भेदा एव मन्तव्या इति, एवं संकलिता अष्टाविंशतिर्भेदा भवन्ति । आह-पागू अवग्रहादिनिरूपणायां 'अस्थाणं उग्गहणे इत्यादावेताः प्रकृतयः प्रदर्शिता एव, किमिति पुनः प्रदश्यन्ते !, उच्यते, तत्र सूत्रे संख्यानियमेन नोकाः, इह तु संख्यानियमेन प्रतिपादनादविरोध इति । इदं च मतिज्ञानं चतुर्विधं-द्रव्यतः क्षेत्रतः कालतो भावतच, तत्र द्रव्यतः सामान्यादेशेन मतिज्ञानी सर्वद्रव्याणि धर्मास्तिकायादीनि जानीते, न विशेषादे
P
॥२२॥
गाथार्धस्स उपसंहारवाक्यस्य वा. संक्षिप्ता विवृतिः ३ प्राग्वन् मनस इन्द्रियता. गाथा (३). ५ तृतीयगाथारूपे. ६ अवनदादीनां संख्याभेदं प्रत्येक विधाय न प्रतिपादिताः, म्याना श्यामवरहस्य अर्याचप्रहावायधारणानां च यथावदिम्बियादिभेदेन सूत्रे प्रतिपादनाभावात्. ७ 'आदेसोति पगारो ओघादेखेण सचदमाईति (५०३)विशेषावश्यकवचनात् इव्यसामान्येन. ८न सर्वेजियोपैरियर्थः, क्रियतां पुनः पर्यावाण्यामधियमात. नयनमनो१-३-४-५,
आभिनिबोधिक ज्ञानस्य २८ कर्मप्रकृतयः
~54~