________________
आगम
(४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१५], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
-22502048)
--
ततोऽतिरिक्ता अवगन्तच्या, यथेह परमाणोरेकप्रदेश क्षेत्रं सप्तप्रदेशा च स्पर्शनेति । तथा 'कालद्वारं', तत्रोपयोगमङ्गीकृत्य एकस्यानेकेषां चान्तर्मुहूर्त्तमात्र एव कालो भवति जघन्यत उत्कृष्टतच, तथा तल्लब्धिमङ्गीकृत्य एकस्य जघन्येनान्तर्मुहूर्त्तमेव, उत्कृष्टतस्तु षट्षष्टिसागरोपमाण्यधिकानीति, वारद्वयं विजयादिषु गतस्य अच्युते वा वारत्रयमिति, नरभवकालाभ्यधिक इति, तत ऊर्ध्वमप्रच्युतेनापवर्गप्राप्तिरेव भवतीति भावार्थः, नानाजीवापेक्षया तु सर्वकाल एवेति, न यस्मादाभिनिवोधिकलब्धिमच्छ्न्यो लोक इति । इदानीं 'अन्तरद्वारं', तत्रैकजीवमङ्गीकृत्य आभिनिबोधिकस्यान्तरं जघन्येनान्तर्मुहूर्त, कथम् !, इह कस्यचित् सम्यक्त्वं प्रतिपन्नस्य पुनस्तत्परित्यागे सति पुनस्तदावरणकर्मक्षयोपशमाद् अन्तर्मुहर्च-12 मात्रेणैव प्रतिपद्यमानस्येति, उत्कृष्टतस्तु आशातनाप्रचुरस्य परित्यागे सत्ति अपार्धपुद्गलपरावर्त इति, उक्तं च-"तित्थगरपधयणसुयं, आयरियं गणहरं महिहीयं । आसोदितो बहुसो, अणंतसंसारिओ होई॥शा" तथा नानाजीवानपेक्ष्य अन्तरा| भाव इति । 'भाग इति द्वारं तत्र मति ज्ञानिनःशेषज्ञानिनामज्ञानिनां चानन्तभागे वर्तन्ते इति । 'भावद्वारं' इदानी, तत्र हमतिज्ञानिनःक्षायोपशमिके भावे वर्तन्ते, मत्यादिज्ञानचतुष्टयस्य क्षायोपशमिकत्वात् । तथा 'अल्पबहुत्वद्वार', तत्राभिनिबोधिकज्ञानिनां प्रतिपद्यमानपूर्वप्रतिपन्नापेक्षया अल्पबहुत्वविभागोऽयमिति, तत्र सद्भावे सति सर्वस्तोकाः प्रतिपद्यमा
अधिकेति. २ चत्वारो दिइसका द्वावांघोदिको एकश्रावगाहस्थानमिति सप्तप्रदेशा स्पर्शना. ३ 'अनेकाभिनियोधिकजीवानामपीदमेवोपयोगकाल मानं, केवलगिदमन्त मुहमपि प्रहपारमणसेय' इति विशेषावश्यकवृत्तौ. ४ तीर्थकरं प्रवचनं श्रुतं आचार्य गणधरं महर्दिकम् (आमषिभ्यादिलब्धिमन्तं)। आमातयन् बहुशः अनन्तसंसारिको भवति ॥ १॥ ५ भागद्वारा पार्थक्यज्ञापनाय. * धारा०१-३-३-४-६. + आसादेतो. २-४,
-9649-0-
-6
~53~