________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं -/गाथा-], नियुक्ति: [१६/१], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
AAAAA
शत इति, एवं क्षेत्रतो लोकालोकं, कालतः सर्वकालं, भावतस्तु औदयिकादीन् पञ्च भावानिति, सर्वभावानां चानन्त-| भार्गमिति । उक्तं मतिज्ञानं, इदानीं अवसरप्राप्तं श्रुतज्ञान प्रतिपिपादयिपुराह
सुपणाणे पयडीओ, वित्थरओ आवि वोच्छामि ॥१६॥ व्याख्या-श्रुतज्ञानं पूर्व व्युत्पादितं तस्मिन् , प्रकृतयो भेदा अंशा इति पर्याया, ताः, 'विस्तरतः' प्रपश्चेन, चशब्दात संक्षेपतश्च, अपिशब्दः संभावने, अवधिप्रकृतीश्च 'वक्ष्ये' अभिधास्ये ॥ १६ ॥ इदानीं ता एव श्रुतप्रकृतीः प्रदर्शयन्नाह
पत्तेयमक्खराई, अक्खरसंजोग जत्तिआ लोए । एवइया पयडीओ, सुर नाणे हुंति णायब्वा ॥१७॥ | व्याख्या-एकमेकं प्रति प्रत्येक, अक्षराण्यकारादीनि अनेकभेदानि, यथा अकारः सानुनासिको निरनुनासिकश्च, पुनरेकेकनिधा-हस्वः दीर्घः प्लुतश्च, पुनरेकैकखिधैव-उदात्तः अनुदात्तः स्वरितश्च, इत्येवमकारः अष्टादशभेदः, इत्येवमन्येष्वपिन इकारादिषु यथासंभवं भेदजालं वक्तव्यमिति । तथा अक्षराणां संयोगा' अक्षरसंयोगाः संयोगाश्च द्यादयः यावन्तो लोके |
धांतिकायादीनामाधार योऽम्य इतस्था, २ अतीतामागतवर्तमानरूपम् । क्षेत्रादिष्वपि सामान्यादेशमखनुवर्तनीय, 'भावमीण भाभि|णियोहि भनाणी आएसेणं सो भाचे जाण'ति श्रीमन्दीसूत्रगतं वाषयमालम्वेदम्. सर्वभावबोधेन सर्वज्ञत्वात्तियों तद्वारणाय, 'मतिश्रुतबोनिबन्धः सर्वजम्वेष्यसबंपर्यायेषु' इति तत्वार्थे अ० १ सूत्रम् २. आलमये, सर्वपर्यायाणामनन्तभागं युपते मतिज्ञानी, सनशानिनोः कथविदभेदादेवं शानिधारा शानभेदानां कपनं. ५ लवणे दीर्घाभा सम्यक्षराणां स्वाभावं व्यजनानां हवाधभावं भावेश्य, पूर्वव्युत्पादितं १-२-४-५. + दम् २-४, अक्षरसंयोगान०१.
अथ श्रुतज्ञानस्य प्रतिपादनम् क्रियते
~55~