________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन -1, मूलं [-/गाथा-], नियुक्ति: [५२१], भाष्यं [११४...]
आवश्यक ॥२२॥
Ta Ta
ASACASSAR
य, वारिओ णाए परिजणो-जो साहइ वाणियगस्स सो मम नत्थि, ताहे सो पिल्लियओ, सा घरे छोटूर्ण बाहिरि कुहंडिया, हारिभद्रीसो कमेण आगओ पुच्छइ-कहिं चंदणा, न कोइवि साह्इ भयेण, सो जाणति-नूर्ण रमति उवरिं वा, एवं रातिपियवृत्तिः
पुच्छिया, जाणति-सा सुत्ता नूणं, बितियदिवसेऽवि सा न दिवा, तत्तिय दिवसे घणं पुच्छइ-साहह मा भे मारेह, ताहे विभागः१ द्राथेरदासी एका, सा चिंतेइ-किं मे जीविएण?, सा जीवउ वराई,ताए कहियं-अमुवघरे, तेण उम्पाडिया, छुहाहयं पिच्छित्ता
करं पमग्गितो, जाव समावत्तीए नस्थि ताहे कुम्मासा दिहा, तीसे ते सुप्पकोणे दाऊण लोहारघरं गओ, जा नियलाणि छिंदावेमि, ताहे सा हथिणी जहा कुलं संभरिउमारद्धा एलुगं विक्खंभइत्ता, तेहिं पुरओकरहिं हिययभंतरओ रोवति, सामी य अतियओ, ताए चिंतियं-सामिस्स देमि, मम एवं अहम्मफलं, भणति-भगवं! कप्पइ ?, सामिणा पाणी पसारिओ, चउबिहोऽवि पुण्णो अभिग्गहो, पंच दिवाणि, ते वाला तयवत्था चेव जाया, ताणिऽवि से नियलाणि फुहाणि |
%
-%
E
च, वारितोऽनया परिजन:-यः कथयति चणिजः स मम नास्ति, तदा स प्रेरितः(भीतः), तागृहे नित्या कोशागारो मुहितः, स कमेणागतः पृच्छति-क चन्दना कोऽपि कथयति भयेन, स जानाति नून रमते परिवा, एवं राचावपि पृष्टा, जानाति सा सुप्ता नून, द्वितीयदिवसेऽपि साम रहा, तृतीचे दिवसे धनं। पृच्छति-कथयत मा पूर्व मारयत, तदा स्थविरदाखेका, सा चिन्तयति-किं मम जीवितेन, सा जीवतु वराकी, तथा कथितम्-अमुकस्मिन् गृहे,तेनोपाटितं, क्षुधाहतां प्रेक्ष्य कूर प्रमागिता, यावत्समापल्या नास्ति तदा कुश्माषा टाः, तस्यै तान् सूर्पकोणे दवा कोहकारगृहं गतो यचिगवान् छेदयामि, तदा सा इसिसनी पधा कुल संख्ममारब्धा देखी विष्कम्य, तेषु पुरस्कृतेषु दयाभ्यन्तरे रोदिति-स्वामी चातिगतः, तथा चिन्तितं स्वामिने वदामि, ममैतदधर्मफल,IGI भणति-भगवन् ! कल्पते , खामिना पाणिः प्रसारितः, चतुर्विधोऽपि पूर्णोऽभिमहः, पञ्च दिव्यानि, ते वालास्तवस्था एवं आताः, तथा निगवे अपि ते फुटिते * कुद्धम्बिया प्र०. + परियणं प्र०
॥२२४||
JAIMEREST
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~458~