________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन -], मूलं [-/गाथा-], नियुक्ति: [५२१], भाष्यं [११४...]
)
सोवणियाणि नेउराणि जायाणि, देवेहि य सबालंकारा कया, सक्को देवराया आगओ, वसुहारा अद्धतेरसहिरण्णकोडिओ पटियाओकोसंबीए य सबओ उग्घुटु-केण पुण पुण्णमंतेण अज सामी पडिलाभिओ?, ताहे राया संतेउरपरियणो आगओ, ताहे तत्थ संपुलो नाम दहिवाहणस्स कंचुइज्जो, सो बंधित्ता आणियओ, तेण सा णाया, ततो सो पादेसु पडिऊण परुण्णो, राया पुच्छइ-का एसा ?, तेण से कहियं-जहेसा दहिवाहणरष्णो दुहिया, मियावती भणइ-मम भगिणीधूयत्ति, अमच्चोऽवि सपत्तीओ आगओ, सामि वंदइ, सामीवि निग्गओ, ताहे राया तं वसुहारं पगहिओ, सक्केण वारिओ, जस्सेसा देइ तस्साभवइ, सा पुच्छिया भणइ-मम पिउणो, ताहे सेठिणा गहियं । ताहे सक्केण सयाणिओ भणिओ-एसा चरिमसरीरा, एयं संगोवाहि जाव सामिस्स नाणं उप्पज्जइ, एसा पढमसिस्सिणी, ताहे कन्नतेउरे छढा, संवहति । छम्मासा तया पंचहि दिवसेहिं ऊणा जद्दिवसं सामिणा भिक्खा लद्धा । सा मूला लोगेणं अंबाडिया हीलिया य ।
सौचणे नूपुरे जाते, देवा सर्वालकारा कृता, शक्रो देवराज भागतः, वसुधारार्धत्रयोदशाहिरण्यकोटयः पतिताः, कोशाव्यां च सर्वोपुष्टं, केन पुनः पुण्यमताय स्वामी प्रतिकम्भितः १, तदा राजा सान्तःपुरपरिजन आगतः, तदा तन्त्र संपुलो नाम दधिवाहनस्य कचकी, समानीतसेम सा ज्ञाता, ततः स पदोः पतिस्वा प्रणः, राजा पृच्छति-पा, तेन तौ कथितं-यथैषा दधिवाहनस्य राज्ञो दुहिता, सुगावती भणति-मम भगिनीदुहितेति, अमात्योऽपि | सपनीक आमतः स्वामिनं वन्दते, स्वाम्बपि निर्गतः, तदा राजा तां वसुधारा ग्रहीतुमारब्धः, शक्रेण बारितः, यी एषा ददाति तस्याभवति, सा पृष्टा भणति| मम पितुः, तदा अधिना गृहीतं । तदा शक्रेण शतानीको भणितः-एषा चरमशेरीरा एतां संगोपय पावरस्वामिनो ज्ञानमुत्पद्यते, एषा (स्वामिनः) प्रथम-| शिष्या, तदा कन्यान्तापुरे क्षिप्ता संवर्धते । पष्मासास्तदा पञ्चभिर्दिवसैरूना यदिवसे स्वामिना भिक्षा लब्धा । सा मूला लोकेम तिरस्कृता दीलिता च।।
5-50-250
T
भाग
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: 'आवश्यक'-मूलसूत्र [१/१] मूलं एवं मलयगिरिसूरिजी रचिता टीका परिसमाप्ता:
मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी M.Com., M.Ed., Ph.D., श्रुतमहर्षि) ।
~459~