________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-1, मूलं [-/गाथा-], नियुक्ति: [५२१], भाष्यं [११४...]
नेव भबिया-एस तुज्न भूया, एवं सा तत्थ जहा नियघरं तहा सुहंसुहेण अच्छति, ताएवि सो सदासपरियणो लोगो सीलेणं विणएण य सयो अपण्णिजओ कओ, ताहे ताणि सबाणि भणति-अहो मा सीलचंदणत्ति, ताहे से वितियं । नाम जायं-चंदणत्ति, एवं वच्चति कालो, ताए य घरणीए अवमाणो जायति, मच्छरिजइ य, को जाणति ? कयाति एस एवं पडिवजेजा, ताहे अहं घरस्स अस्सामिणी भविस्सामि, तीसे य वाला अतीव दीहा रमणिज्जा किण्हा य, सो सेट्टी मज्झण्हे जणविरहिए आगओ, जाव नत्थी कोइ जो पादे सोहेति, ताहे सा पाणियं गहाय निग्गया, तेण वारिया, सा मडाए पधाविया, ताहे धोवंतीए वाला बद्धेल्लया छुट्टा, मा चिक्खिल्ले पडिहिंतित्ति तस्स हत्थे लीलाकट्ठयं, तेण धरिया, बद्धा य, मूला य ओलोयणवरगया पेच्छइ, तीए णाय-विणासियं कज, जइ एयं किहवि परिणेइ तो ममं एस नत्थिा जाव तरुणओ वाही ताव तिगिच्छामित्ति सिडिमि निग्गए ताए ण्हावियं सहावेत्ता बोडाविया, नियलेहिं बद्धा, पिट्टिया
सेन भणिता-एषा तब दुदिता, एवं सा तत्र यथा निजगृहे तथा सुखसुखेन तिष्ठति, तथापि स सदासपरिजनो कोका पनि विनयेन च सर्व आत्मीयः कृतः, तदा ते सर्वे मनुष्या भणस्ति-अहो इयं शीलचन्दनेति, तदा तस्या द्वितीयं नाम जातं चन्दनेति, एवं मजति काला, तथा च | गृहिण्या अपमानो जापते, मत्सरायते च, को जानाति ? कदाचिदेष एता प्रतिपयेत, तदाऽई गृहस्वास्वामिनी भविष्यामि, तस्यान याला अतीव दीर्धा रमणीयाः कृष्णाब, सश्रेष्ठी मध्याहे जमविरहिते मागतः, यावसास्ति कोऽपि यः पादी शोधयति, तदा सा पानीवं गृहीत्वा निर्गता, तेन बारिता, सा बलात् प्रधाविता, तदा प्रक्षालयन्या वाला यहाश्चुटिताः, मा कर्दमे पप्तन् (इति)सख इसे कीडाकाष्ठं तेन घताः बहान, मूला चावलोकनवरगता प्रेक्षते, तया ज्ञातंविनष्ट कार्य, यदि एतां कथमपि परिणेष्यति तदा ममैप नाति, यावत्तरुणो व्याधिस्तावचिकित्सामि इति हिनि निर्गते वया नापितं शब्दयित्वा मुण्डिवा, | निगडा, पिहिता.
RA
T
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~457~