________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५२१], भाष्यं [११४...]
भावश्यक-देवओ कुम्मासे सुप्पकोणेणं, खेत्तओ एलुगं विक्खंभइत्ता, कालओ नियत्तेसु भिक्खायरेसु, भावतो जहा रायधूया दास- हारिभद्री
तणं पत्ता नियलबद्धा मुंडियसिरा रोवमाणी अहमभत्तिया, एवं कप्पति सेसं न कप्पति, एवं घेत्तूण कोसंबीए अच्छति, यवृत्तिः ॥२२॥
दिवसे दिवसे भिक्खायरियं च फासेइ,किं निमित्तं ?, बावीस परीसहा भिक्खायरियाए उइज्जति,एवं चत्तारि मासे कोसंबीए विभागा? हिंडंसस्सत्ति । ताहे नंदाए घरमणुप्पविट्ठो, ताहे सामी णाओ, ताहे परेण आदरेण भिक्खा णीणिया, सामी निग्गओ, सा अधिति पगया,ताओ दासीओ भणंति-एस देवजओ दिवसे दिवसे एस्थ एइ,ताहे ताए नायं-नूणं भगवओ अभिग्गहो कोई, ततो निरायं चेव अद्धिती जाया, सुगुत्तो य अमच्चो आगओ, ताहे सो भणति-किं अधितिं करेसि!, ताए कहियं, भणति-किं अम्ह अमबत्तणेणं, एवञ्चिरं कालं सामी भिक्खं न लहइ, किं च ते विनाणेणं, जइ एवं अभिग्गहं न याणसि, तेण सा आसासिया, कल्ले समाणे दिवसे जहा लहइ तहा करेमि। एयाए कहाए वट्टमाणीए विजयानाम पडिहारी
द्रव्यतः कुल्मापाः सूर्पकोणेन, क्षेत्रतः देहली विश्कभ्य, कालतो निवृत्तेषु भिक्षाचरेषु, भावतो यथा राजसुता दासत्वं प्रामा निगडयदा मुण्डितशिराः wil | रुदन्ती अष्टममक्तिका, एवं कल्पते शेषं न कल्पते, एवं गृहीत्वा कोशाम्यां तिहति, दिवसे दिवसे मिक्षाचीच स्पृशति, किं निमित्तम् द्राविंशतिः परीपहा ] |भिक्षाचर्यायामुदीयन्ते, एवं चत्वारो मासाः कोशाम्यां हिण्डमानस्येति । तदा नन्दाया गृहमनुप्रविष्टः, तदा स्वामी ज्ञातः, तदा परेणादरेण भिक्षा आनीता, स्वामी निर्गतः, साश्यति प्रगता, ता दास्यो भणन्ति-एष देवायों दिवसे दिवसे वायाति, तदा तया हात-जून मगवतोऽभिग्रहः कश्चित् , तो नितरां चैवातिर्माता, सगसचामाय भागता, सदा सभणति-किमति करोपि, तया कथितं, भणति-किमाकममायरवेन यिचिरे का स्वामी मिक्षा गमते,IMI किं च तव विज्ञानेन, योनमभिमई न जानासि , तेन साऽऽशासिता, कक्ये समाने (सति) दिवसे यथा कभते नया करोमि । एतखो कमायो वर्तमानायां बिजया नाम प्रतिहारिणी
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~454~