________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५२१], भाष्यं [११४...]
T༄༅ Tཤྩ ཟླ
69-0-40-449
मिंगावतीए भणिया सा केणइ कारणेणं आगया, सा तं सोऊण उल्लावं मियावतीए साहइ, मियावतीवि तं सोऊण | महया दुक्खेणाभिभूया,सा चेडगधूया अतीव अद्धितिं पगया, राया य आगओ पुच्छइ, तीए भण्णइ-किं तुझ रजेणं? मते वा, एवं सामिस्स एवतियं कालं हिंडंतस्स भिक्खाभिग्गहो न नजइ, न च जाणसि एत्थ विहरतं, तेण आसासिया-तहा करेमि जहा कल्ले लभइ, ताहे सुगुत्तं अमञ्चं सद्दावेद, अंबाडेइ य-जहा तुम आगयं सामि न याणसि, अज किर चउत्थो मासो हिंडंतस्स, ताहे तच्चावादी सद्दावितो, ताहे सो पुच्छिओ सयाणिएण-तुभ धम्मसत्थे सबपासंडाण आयारा आगया | ते तुम साह, इमोऽवि भणितो-तुमंपि बुद्धिवलिओ साह, ते भणति-बहवे अभिग्गहा, ण णजंति को अभिप्पाओ?, दव
जुत्ते खेतजुते कालजुत्ते भावजुत्ते सत्त पिंडेसणाओ सत्त पाणेसणाओ, ताहे रण्णा सबत्थ संदिवाओ लोगे, तेणविर परलोयकंखिणा कयाओ, सामी आगतो, न य तेहिं सबेहिं पयारेहिं गेण्हइ, एवं च ताव एयं । इओ य सयाणिओ चं
गावस्या भणिता सा केनचिरकारणेमागता, सातमुखापं श्रुत्वा मृगावती कथयति, सगावस्यपि सं श्रुत्वा महता दुःखेनाभिभूता, सा पेटकहिताऽतीया प्रति प्रगता, राजा धागतः पृष्ठति, तथा भण्यते-किं तव राज्येन मया पा', एवं खामिन एतावन्तं कालं हिण्डमानस्स मिक्षाभिग्रहो न ज्ञायते, न च जानामन्त्र विहरत, तेनामाखिता-तथा करिष्यामि यथा कल्ये लभते, सदा सुगुप्तममात्य शब्दयति अपलभते च-पधा स्वमागर्त स्वामिनं न जानासि, भय किलचतुर्थों मासो हिण्डमानस्य, तदा तत्त्वबादी शब्दितः, तदा स पृष्टः शतानीकेन-तव धर्मपाले सर्वपापण्डानामाचारा आमतालान् त्वं कथष, अवमपि |भणिता यमपि पुदिवली कथष, ती भणता-बहनोऽभिप्रहाः, न ज्ञायते कोऽभिप्रायः, अध्ययुक्तः क्षेत्रयुक्तः कालगुको भावयुक्तः सप्त पिण्षणाः सप्त पानपणाः, तदाराशा सर्वत्र संदिष्टा कोके, तेनापि परलोककाक्षिणा कृताः, स्वाम्यागतः, न च तैः सबै प्रकारकाति, पर्वच सावदेतत् । इतमातानीकबम्पा
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~455~