________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५१८], भाष्यं [११४...]
(४०)
MIKसुमारपुरं एइ, तत्थ चमरो उप्पयति, जहा पन्नत्तीए, ततो भोगपुरं एइ, तत्व माहिंदो नाम खत्तिओ सामि दलण सिंदिकंदयेण आहणामित्ति पहावितो, सिंदी-खजूरी
वारण सणकुमार नंदीगामे पिउसहा वंदे । मंढियगामे गोबो वित्तासणयं च देविंदो ॥५१॥ एत्यंतरे सणंकुमारो एति, तेण धाडिओ तासिओ य, पियं च पुच्छइ। ततो नंदिगाम गओ, तत्थ णंदी नाम भगवओ पियमित्तो, सो महेइ, ताहे मेंढियं एइ । तत्थ गोवो जहा कुम्मारगामे तहेव सक्केग तासिओ वालरज्जुएण आहणंतोकोसंविए सयाणीओ अभिग्गहो पोसबहुल पाडिवई । चाउम्मास मिगावई विजयसुगुत्तो य नंदा य ॥५२०॥ तचावाई चंपा दहिवाहण वसुमई विजयनामा । धणवह मूला लोयण संपुल दाणे य पवजा ।। ५२१ ॥ | ततो कोसंविंगओ, तत्थ सयाणिओ राया, मियावती देवी, तच्चावाती नामा धम्मपाढओ, सुगुत्तो अमच्चो, गंदा से भारिया, सा य समणोवासिया, सा य सहित्ति मियावईए वयंसिंदा, तत्थेव नगरे धणावहो सेट्ठी, तस्स मूला भारिया, एवं ते सकम्मसंपउत्ता अच्छंति । तत्थ सामी पोसबहुलपाडिवए इमं एयारूवं अभिग्गहं अभिगिण्हइ चउबिह-दवओ ४
१ सुंमुमारपुरमैति, तब चमर उत्पतति, क्या प्रज्ञप्ती, ततो भोगपुस्मेति, सत्र माहेन्द्रो नाम क्षत्रियः स्वःमिन रष्ट्वा सिन्दीकपडकेन आहन्मीति प्रधाविता, सिन्दी खजूरी । अत्रान्तरे सनत्कुमार आगच्छति, तेन निर्धादितः श्रासितश्च,प्रियं पृच्छति । ततो नन्दीग्रामं गतः, तत्र नन्दीनामा भगवतः पितृमित्रम्, समहति । तदा मेखिकाने ति, तत्र गोपो यथा कारनामे तथैव शकेण बासितः वालरज्ज्वान् । ततः कोशाध्यां गतः, तत्र शतानीको राजा, मृगावती देवी, नववादी नाम धर्मपाठकः, सुगुप्तोऽमात्यो, नन्दा तस्य भार्या, सा च श्रमग्योपातिका, सा च श्राद्धीति मृगावत्या वयस्पा, तत्रैव नगरे धनावहः श्रेष्टी, सख मूला भार्या, एवं ते स्वकर्मसंप्रयुक्ता विहन्ति । तत्र स्वामी पौष्ण कृष्णप्रतिपदि हममेतद्पमामिग्रहमभिगृहाति चतुर्विध मण्यतः ४.
T
पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: चन्दनबालाया: कथानक
~453~