________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५१६], भाष्यं [११४...]
विभागः१
T༔ ༔ Tཤྩ, ཟླ་
आवश्यक
सारेड. सफो ओहिं पउंजति, जाव पेच्छा खंदपडिमाए पूर्य कीरमाणं, सामि गाढायंति, उत्तिण्णो, सा य अलंकियानी
रहं बिलग्गिहितित्ति, ताहे सको तं पडिमं अणुपविसिऊण भगवंतेण पहिओ, लोगो तुह्रो भणति-देवो सयमेव विलग्गि-1 ॥२२॥
यवृत्तिः |हिति, जाप सामि गंतूण वंति, ताहे लोगो आउट्टो, एस देवदेवोति महिमं करेइ जाव अच्छिओद्रा कोसंबी चंदसूरोपरणं वाणारसीय सको उ । रायगिहे ईसाणो महिला जणओ य धरणो य ।। ५१७॥
ततो सामी कोसपिं गतो, तत्थ चंदसूरा सविमाणा महिमं करेंति, पियं च पुच्छंति, वाणारसीय सको पियं पुच्छइ, रायगिहे ईसाणो पिय पुच्छइ, मिहिलाए जणगो राया पूर्व करेति, धरणो य पियपुच्छओ एइबेसालि भूयणंदो चमरुप्पाओ य सुंसुमारपुरे । भोगपुरि सिंदकंग माहिंदो खत्तिओ कुणति ॥५१८॥ ततो सामी वेसालिं नगरिं गतो, तत्थेक्कारसमो वासारत्तो, तस्थ भूयाणंदो पियं पुच्छइ नाणं च वागरेइ । ततो सामी
करोति, पाकोऽवधि प्रयुनक्ति, पापापेक्षते स्कन्दमतिमायाः पूजां क्रियमाणां, स्वामिनं नानियन्ते, अवतीर्णः, साप मलता रथं विलगविष्यतीति, तदा। पक्रस्तां प्रतिमामनुमविश्व भगवन्माण प्रस्थिता, छोकस्तुष्टो भष्पति-देवः स्वयमेव विलागिपति, पावत्स्वामिनं गया वन्दते, तदा कोक आवृत्त:-एष देवदेव इति महिमानं करोति यावत् स्थितः । ततः स्वामी कौशाम्यां गतः, तत्र सूर्याचन्दमसौ सविमानौ महिमानं कुरुतः, प्रियं च पृच्छतः, वाराणस्यां शक्रः प्रियं पृच्छति, राजगृहे ईशानः प्रियं पृच्छति, मिथिकायां जनको राजा पूजां करोति, धरणच प्रियप्रछक एति । ततः स्वामी विशाको नगरी गतः, वर्षकादशो पारात्रः, तत्र भूतानन्दः प्रियं पृच्छति, ज्ञानं च म्यागृणाति । ततः स्वामी
॥२२॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~452~