________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५०६], भाष्यं [११४...]
आवश्यक
॥२१७॥
T༔ ༔ Tཤྩ, ཟླ་
आहे न सका ताहे पिसायरूवं विउधति, जहा कामदेवे, तेण उवसग्गं करेई, जाहे न सका ताहे वग्घरूवं विउवति, सोहारिभद्रीदादेहिं नहि य फालेइ, खारकाइएण सिंचति, जाहे न सका ताहे सिद्धत्थरायरूवं विउबति, सो कठ्ठाणि कलुणाणि | यवृत्तिः विलवइ-एहि पुत्त ! मा मा उज्झाहि, एवमादि विभासा, ततो तिसलाए विभासा, ततो सूर्य, किह !, सो ततो खंधावार
| विभाग:१ विउबति. सो परिपेरतेसु आवासिओ, तत्थ सूतो पत्थरे अलभतो दोण्हवि पायाण मज्झे अग्गि जालेत्ता पायाण उवरित उक्खलियं काउं पयइओ, जाहे एएणवि न सक्का ततो पक्कण विउबति, सो ताणि पंजराणि बाहुसु गलए कण्णेसु य ओलएइ, ते सणगा तं देहिं खायंति धिंति सण्णं काइयं च वोसिरंति, ताहे खरवायं विउबेह, जेण सका मंदरपि||
चालेड, न पुण सामा विचन्द, तेण उप्पाडेत्ता उप्पाडेत्ता पाडेइ, पच्छा कलंकलियवायं विउच्चइ, जेण जहा चक्काइछगो Minहा ममाडेजइ, नंदिआपत्तो वा, जाहे एवं न सका ताहे कालचक विउचति, तं घेत्तूर्ण उहुं गगणतलं गओ, एत्ताहे
यदा न शक्तस्तदा पिशाचरूपं बिकुर्वति, यथा कामदेवे, तेनोपसर्ग करोति यदा न शक्तस्तदा व्यानरूपं विकुर्वति, स वंष्ट्राभिनव पाटपति, भारकापिक्या सिञ्चति, यदा न शक्तसदा सिद्धार्थराजरूपं विकुर्वति, स कष्टानि करुणानि बिलपति-एहि पुत्र मा मा उसी। एवमादिविभाषा, ततखिशलया। विभाषा, ततः सूर्व, कथं?, स तत स्कन्धावार बिकुर्वति, स पर्यन्तेषु परितः आवासितः तत्र सूदः प्रस्तरानलभमानोहयोरपि पदोमध्येऽग्नि ज्वलविवा पदोपरि पिठरिकां कृत्वा पकुमारब्धवान् , यदेतेनापि न शक्तस्तत्तश्चाण्डालं बिकुर्वति, स तानि पजराणि बाह्वोर्गले कर्णयोश्च उपलगयति, ते शकुनातं तुण्डैः खादन्ति विध्यन्ति संज्ञां काबिकी च व्युत्सृजान्ति, तदा खरवातं विकुर्वति येन शक्यते मन्दरोऽपि चालयितुं, न पुनः स्वामी विचलति, तेनोपाव्य उत्पाय पातयति, पिनाकलङ्कलिकावात विकुर्वति, येन यथा चक्राविद्धः तथा भ्राम्यते नन्यावों बा, यदैवं न शक्तस्तदा कालचक्र विकुर्वति, नदीखोर्च गगनतवं गतोऽधुना.
कामदेवो सबो क्वस प्रक
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~444~