________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५०६], भाष्यं [११४...]
चालिणी जारिसो कओ, तहवि भगवं न चालिओ, ताहे उसे वज्जतुंडे विउबइ, ते तं उदंसा वज्जतुंडा खाईति, जे एगेण |पहारेण लोहियं नीणिति, जाहे तहवि न सका ताहे उण्होला विउपति, उण्होला तेल्लपाइआओ, ताओ तिक्खेहिं तुंडेहि अतीव डसंति, जहा जहा उबसगं करेइ तहा तहा सामी अतीव झाणेण अप्पाणं भावेइ , जाहे तेहिं न सक्किओ ताहे
विच्छुए विउवति, ताहे खायंति, जाहे न सका ताहे नउले विउबइ, ते तिक्खाहिं दाढाहिं डसंति, खंडखंडाई च अवकणेति, पच्छा सप्पे विसरोसपुण्णे उग्गविसे डाहजरकारए, तेहि वि न सका, मूसए विउबइ, ते खंडाणि अवणेत्ता तत्थेव
बोसिरति मुत्तपुरीसं, ततो अतुला वेयणा भवति, जाहे न सका ताहे इत्थिरूवं विउबति, तेण हस्थिरूपेण सुंढाए गहाय हा सत्तट्टताले आगास उक्खिवित्ता पच्छा दंतमुसलेहिं पडिच्छति, पुणो भूमीए "विधति, चलणतलेहिं मलइ, जाहे न सको
ताहे हस्थिणियारूवं विउबति, सा हस्थिणिया सुंडाएहि दंतेहिं विंधइ फालेइ य पच्छा काइएण सिंचाइ, ताहे चलणेहिं मलेइ
T
चाकनीसदशः कृतः, तथापि भगवास चलति (पक्षिता,), तवा उद्देशान् बचतुण्डान बिकुर्वति, ते तमुया वत्रतुण्डाः सादन्ति, ये एकेन प्रहारेण रुधिरं निष्काशावन्ति, बदा तथापि न शक्ततदा पवेकिका विकुर्वति, 'पहोला इति तैलपापिया' सास्तीवगैस्तुपैरतीव दशन्ति, यथा यथोपसर्ग करोति तथा तथा स्वाम्यतीव पानेनामानं भावयति, बदा तेन पाकितातो वृधिकान् बिकुति, तदा खादन्ति, पदा न शक्तस्तदा नकुलान् विकर्वति, ते तीक्ष्णाभिष्ट्रिाभिदेशन्ति, सपडसादानि च अपनयन्ति, पश्चात् सनि विषरोषपूर्णान् उपविषान् दाहम्बरकारकान , तैरपि न शक्तो मूषकान् विकुर्वति, ते खण्डान्यपनीय तत्रैव पुरुषजन्ति भूत्रपुरीषं, ततोऽतुला बेदना भवति, यदा न शाक्तिस्तदा हसिरूपं विकृति, तेन हस्तिरूपेण सुपचया गृहीत्वा सप्लाटतालानाकाको परिक्षष्य पाइन्तमुशलाभ्यां प्रतीच्छति, पुनर्भूम्यां विध्यति, चरणतलैमईयति, बदाम शक्कलदा इस्तिनीरूपं विकुर्वति, साइसिनी शुण्डाभिदन्तैर्विध्यति विदारयति च पवाकाधिकेन सिञ्चति, तदा चरमैमदेवति, उबंधति..
Maanasarayan
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~443~