________________
आगम (४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
[भाग-२८] “आवश्यक”- मूलसूत्र - १/१ ( मूलं+निर्युक्तिः + वृत्तिः) अध्ययन [ ], मूलं [ / गाथा-], निर्युक्तिः [ ५०६ ] भष्यं [११४ ...]
मारेमित्ति मुएइ वज्जसंनिभं जं मंदरंपि चूरेजा, तेण पहारेण भगवं ताव णिबुड्डो जाव अग्गनहा हत्थाणं, जाहे न सका तेणवि ताहे चिंतेति न सका एस मारेडं, अणुलोमे करेमि, ताहे पभायं विउचाइ, लोगो सबो चंक्रमितं पवतो भणति-देवजगा ! अच्छसि अज्जवि १, भयर्वपि नाणेण जाणइ जहा न ताव पभाइ जाव सभावओ पभायंति, एस वीसइमो । अन्ने भणन्ति तुहोमि तुज्झ भगवं ! भण किं देमि ? सम्गं वा ते सरीरं नेमि मोक्खं वा नेमि, तिण्णिवि लोए तुज्झ पादेहिं | पाडेमि ?, जाहे न तीरइ ताहे मुहुयरं पडिनिवेस गओ, कल्लं काहिति, पुणोवि अणुकइवालय पंथे तेणा माउलपारणग तत्थ काणच्छी । तत्तो सुभोम अंजलि सुच्छित्ताए य विरूवं ॥ ५०७ ॥
ततो सामी बालुगा नाम गामो तं पहाविओ, एत्थंतरा पंचचोरसए विउद्यति, बालुगं च जत्थ खुप्पइ, पच्छा तेहि माउलोत्ति वाहिओ पद्मयगुरुतंरेहिं सागयं च वज्जसरीरा दिंति जहिं पद्ययावि फुट्टिज्जा, ताहे बालुयं गओ, तत्थ सामी
Education intimation
1
5 मारयामीति मुखति वज्रसभं यन्मन्दरमपि चूरयेत् तेन प्रहारेण भगवान् तावत् ब्रूडितो यावदना हसायोः यदा न शक्तस्तेनापि तदा चिन्तयति-न शक्य एष मारवितुम् अनुलोमान् करोमि, तदा प्रभातं विकुर्वति, लोकः सर्वक्रमितुं प्रवृत्तो भणति देवार्य ! तिष्ठसि ? अद्यापि भगवान् ज्ञानेन जानाति यथा न तावत्प्रभाति यावत्स्वभावतः प्रभातमिति पुष विंशतितमः अन्ये भणन्ति तुष्टोऽस्मि तुम्यं भगवन् ! भण किं ददामि ? स्वर्ग वा ते शरीर नयामि मोक्षं वा नयामि, श्रीमपि लोकान् तव पादयोः पातयामि यदा न शक्नोति तदा सुष्टुतरं प्रतिनिवेशं गतः कल्ये करिष्यति, पुनरप्यनुकर्षति । ततः स्वामी वालुका नाम ग्रामस्तं प्रधावितः अत्रान्तरे पक्ष चौरशतानि विकुर्दति, वालुकां च यत्र मज्ज्यते पश्चात् तैर्मातुल इति चाहितः पर्वतगुरुतरैः स्वागतं वज्ञशरीश ददति, यत्र पर्वता अपि स्फुटेयुः तदा वालुको मतः, तत्र स्वामी तत्यंतरा प्र० + सरीरेहिं कसाबाई व० प्र०.
-
For Fans Use Only
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~ 445 ~