________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [११], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
आवश्यक- विसृष्टानि असंख्येयात्मकत्वात् परिस्थूलत्वाच्च विभिद्यन्ते, भिद्यमानानि च संख्येयानि योजनानि गत्वा शब्दपरिणामत्या- हारिभद्री
गमेव कुर्वन्ति, कश्चित्तु महाप्रयलः, स खलु आदाननिसर्गप्रयत्लाभ्यां भित्त्वैव विसृजति, तानि च सूक्ष्मवाद्बहुत्वाच्चयवृत्तिः ॥१७॥
अनन्तगुणवृद्धया वर्धमानानि पटूस दिक्षु लोकान्तमामुषन्ति, अन्यानि च तत्पराघातवासितानि बासनाविशेषात् समस्तं विभागः१ लोकमापूरयन्ति, इह च चतुःसमयग्रहणात् त्रिपञ्चसमयग्रहणमपि प्रत्येतव्यं, तुलादिमध्यग्रहणवत्, तत्र कथं पुनत्रिभिः समयैः लोको भाषया निरन्तरमेव भवति स्पृष्ट इति ?, उच्यते, लोकमध्यस्थवक्तृपुरुषनिसृष्टानि, यतस्तानि प्रथमसमय
एव षट्सु दिक्षु लोकान्तमनुधावन्ति, जीवसूक्ष्मपुद्गलयोः 'अनुश्नेणि गतिः' (तत्त्वार्थ० अ०२ सूत्र २७) इति वचनात् , दाद्वितीयसमये तु त एव हि षटू दण्डाश्चतुर्दिशमेकैकशो विवर्धमानाः षटू मन्थानो भवन्ति, तृतीयसमये तु पृथक
पृथक् तदन्तरालपूरणात् पूर्णो भवति लोक इति, एवं त्रिभिः समयैर्भाषया लोकः स्पृष्टो भवति, यदा तु लोकान्तस्थितो* वा भाषको यक्ति, चतसृणां दिशामन्यतमस्यां दिशि नाड्या बहिरवैस्थितस्तदा चतुर्भिः समयेरापूर्यत इति, कथम् || एकसमयेन अन्तर्नाडीमनुप्रंविशति, योऽन्ये पूर्ववद्रष्टव्याः, यदा तु विदि व्यवस्थितो पक्ति, तदा पुद्गलानामनुश्रेणिगमनात् समयदयेनान्तनोंडीमनुप्रविशति, शेषसमयत्रयं पूर्ववद्रष्टव्यमित्येवं पञ्चभिः समयैरापूर्यत इति । अन्ये तु जैनस
Ak5-
05
॥१७॥
असंख्येयाः स्कन्धा न तु परमाणवोऽसंख्येयाः. तीवप्रयत्नवकृविमाटदब्यापेक्षया. ३ ज्ञायतेऽनेन प्रसाणां गतिर्व्यवस्थितिश्च नाव्या बहिः, जन्मा- यभावच नस्लोकरीत्या नराणामिय न तोति चानुमीयते. ४ तथास्वाभाब्यादेव अनुकूलसामायभावावा बहिर्ना उषा न श्रेपयारम्भ इति. ५ व्यावहारिकी |निदिचत्र, सम्पथा व्यवस्थानाभावात्. * स्थूरत्वाच -३-५-६. + यो वा १-३-३-४.
SARERatin international
~44