________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [९], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
प्रत सूत्रांक
SRO
समस्तमेव लोकमिति, आह-यद्येवं 'कइ.' त्तिगाहा, अयं सूत्रतोऽभिसंबन्धः, अथवाऽर्थतः प्रतिपाद्यते, आह-द्वाद
शभ्यो योजनेभ्यः परतो न शृणोति शब्द, मन्दपरिणामत्वात्तद्रव्याणामित्युक्तं, तत्र कि परतोऽपि द्रव्याणामागतिनरस्ति ?, यथा च विषयाभ्यन्तरे नैरन्तैर्येण तद्वासनासामर्थ्य, एवं बहिरप्यस्ति उत नेति, उच्यते, अस्ति, केपाञ्चित् कृत्स्न
लोकव्याप्तेः, आह—यद्यकाहि समएहि लोगो, भासाइ निरन्तरं तु होइ फुडो । लोगस्स य कहभागे, कहभागो होह भासाए ॥१०॥ ____व्याख्या-कतिभिः समयैः 'लोक' लोक्यत इति लोकः चतुर्दशरज्ज्वात्मक क्षेत्रलोकः परिगृह्यते, भाषया निरन्त-| | रमेव भवति स्पृष्टः व्याप्तः पूर्ण इत्यनान्तरं, लोकस्य च कतिभागे कतिभागो भवति भाषायाः,॥१०॥ अत्रोच्यतेचउहि समएहि लोगो, भासाइ निरंतरं तु होइ फुडो । लोगस्स य चरमंते, चरमंतो होइ भासाए ॥११॥
व्याख्या-चतुर्भिः समयैर्लोको भाषया निरन्तरमेव भवति स्पृष्टः, आह-किं सर्वथैव भाषया उत विशिष्टयैवेति, | उच्यते, विशिष्टया, कथम् ?-इह कश्चिन्मन्दप्रयत्नो वक्ता भवति, सह्यभिन्नान्येव शब्दद्रव्याणि विसृजति, तानि च
पूर्वसूत्रे 'ओरालियवेत्रिय स्वादिप्रतिपादनात २'भासासमसेडीओ इत्यादौ श्रोत्रेन्त्रिवादीनो हादसयोजनादिरूपख विषयख प्रतिपादनात् पृत्तिकृता.
मन्दपरिणामलक्षणं विशेषतं श्रुत्वा अन्यगती प्रा. ४ द्वादशसु योजनेषु, विषयकथनात् शब्दगब्याणां वासकत्वात् वाख: पूर्णत्वाच लोकस्येति वा. Cोनेन्द्रियामाह्यत्वेऽनुमानज्ञापनाय कपाणिविखादि पान्दव्याणां केषात्रिलोकव्याप्तिप्रतिपत्ती. नतु पञ्चातिकावरूपो सम्यक्षेत्रादिरूपो वा. ५ परमाणोः
ससप्रदेशा यथा स्पर्शना तथा नाओत्यनर्थान्तरदर्शन, सर्वयैव 1-2-५-६.
7
अनुक्रम
T
For P
OW
~ 43~