________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [११], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
5645454645456
मुद्घातगत्या लोकापूरणमिच्छन्ति, तेषांचाद्यसमये भाषायाः खलु ऊर्धाधोगमनात् शेषदिक्षु ना मिश्रशब्दश्रवणसंभवः, उक्तं चाविशेषेण-"भासासमसेढीओ, सई जं सुणइ मीसयं सुणइ (६)त्ति । अथ मतं-'व्याख्यानतोऽर्थप्रतिपत्ति' इति न्यायाद्दण्ड एव मिश्रश्रवणं भविष्यति, नं शेषदिक्ष्विति, ततश्चौदोष इति, अत्रोच्यते, एवमपि त्रिमिः समयैर्लोकापूरणमापद्यते, न चतुःसमयसंभवोऽस्ति, कथम् ?-प्रथमसमयानन्तरमेव शेषदिक्षु पराघातद्रव्यसद्भावात् द्वितीयसमय एव। मन्थानसिद्धेः, तृतीये च तदन्तरालापूरणात् इति । आह-जैनसमुदूघातवच्चतुभिरेवापूरणं भविष्यतीति को दोष इति,
अत्रोच्यते, न, सिद्धान्तापरिज्ञानात, इह जैनसमुद्घाते स्वरूपेणापूरणात्, न तत्र परीघातद्रव्यसंभवोऽस्ति, सकर्मकजी-13 Cीवव्यापारत्वात्तस्य, ततश्च कपाटनिवृत्तिरेव तत्र द्वितीयसमय इति, शब्दद्रव्याणां त्वनुश्रेणिगमनात्पराघातद्न्यान्तरवा
सकस्वभावत्वाच्च द्वितीयसमय एव मन्थानापत्तिरिति, अचित्तमहास्कन्धोऽपि वैनसिकत्वात् पराघाताभावाच्च चतुर्भि(रेव पूरयति, न चैवं शब्द इति, सर्वत्रानुश्रेणिगमनात् , इत्यलमतिविस्तरेण, गमनिकामात्रमेवैतत् प्रस्तुतमिति । यदुक्त
लोकस्य च कतिभागे कतिभागो भवति भाषायाः' इति, तत्रेदमुच्यते-'लोकस्य च क्षेत्रगणितमपेक्ष्य 'चरमान्ते। असंख्येयभागे 'चरमान्तः' असंख्येयभागो भवति 'भाषायाः' समग्रलोकव्यापिन्याः इति गाथार्थः॥११॥
* केवलिसमुद्घातमांदया. कांधोदण्डभागस्थितनोतुः श्रुतेर्मिनशब्दसा, चतुरनुलादिमानो दण्डो बनानुसारेण । वासहन्यसंभवः. ५ समुघा-2 तस्व. ५ वैनसिकत्वाभावात्तस्य परापात (वास) अन्याभावरहितत्वाच. ६ जाधोदण्डभवनानन्तरं चतम दिक्ष अनुश्रेणि गमनान् मन्धान संपत्तिरित्यर्थः । क्षेत्र आकाशस्थ गणितं लोकप्रदेशद्वारा गणनमसंख्येयरूपं. नेदम्. १ श्रवणासं०. * ना. + स्वभावाच .
~45~