________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४९५], भाष्यं [११४...]
SSAGAR
वाणियगामायावण आनंदो ओहि परीसह सहिति । सावत्थीए वासं चित्ततवो साणुलहि बहिं ॥ ४९५॥
तत्तो वाणियग्गामं गओ, तस्स चाहिं पडिमं ठिओ । तत्थ आणंदो नाम सावओ, छह छट्वेण आयावेइ, तस्स ओहिनाणं समुप्पण्णं, जाव पेच्छइ तित्थंकर, वंदति भणति य-अहो सामिणा परीसहा अहियासेजंति, एञ्चिरेण कालेण तुझं केवलनाणं उपजिहिति पूएति य । ततो सामी सावस्थि गओ, तत्थ दसमं वासारतं, विचित्तं च तवोकर्म ठाणादिहिं । ततो साणुलड़ियं नाम गाम गओ।। पडिमा भद्द महाभह सवओभरा पढमिआ चउरो । अट्ठयवीसाणंदे बहुलिय तह उज्झिए दिव्या ॥ ४९६ ॥
तत्थ भई पडिमं ठाइ, केरिसा भद्दा ? पुवाहत्तो दिवस अच्छइ, पच्छा रतिं दाहिणहत्तो, अवरेण दिवस, उत्तरेण रात, एवं छहभत्तण निद्विआ, पच्छा न चेव पारेइ, अपारिओ चेव महाभई पडिमं ठाइ, सा पुण पुवाए दिसाए अहोरत्तं,
एवं चउमुवि दिसासु चत्तारि अहोरत्ताणि, एवं सा दसमेणं निठाइ, ताहे अपारिओ चेव सबओभई पडिम ठाइ, सा पुण|8| हा ततो वाणिज्यमामं गतः, तस्मात् बहिः प्रतिमां स्थितः । तत्रानन्दो नाम आवकः, पटपटेनातापयति, तस्यावधिज्ञानं समुत्पलं, यावपश्यति तीर्थ
रं, वन्दते भणति च-अहो सामिना परीपहा मध्यास्यन्ते, इसचिरेण कालेन तब केवलज्ञानमुत्पत्स्यते पूजयति च । ततः स्वामी श्रावती गतः, तत्र दशर्म वर्षारानं, विचित्रं च तपःकर्म स्थानादिभिः । ततः सानुलष्टं नाम ग्रामं गतः । तत्र भइपतिमा करोति, कीदृशी भद्रा, पूर्वमुधो दिवसं तिष्ठति, पवादात्री - |क्षिणमुखः, अपरेण दिवसमुत्तरेण रानी, एवं षष्ठभकेन निहिता, पश्चात् नैव पारयति, अपारित एव महामनप्रतिमा करोति, सा पुनः पूर्वस्या दिश्यहोरात्रभेचं पतष्वपि दिनु पवार्यहोरामाणि, एवं सा दयामेन निसिएति, तदाऽपारित एव सर्वतोभना प्रतिमा करोति, खा पुनः
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~439