________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन -1, मूलं [-/गाथा-], नियुक्ति : [४९६], भाष्यं [११४...]
आवश्यक- ॥२१॥
सवतोभद्दा इंदाए अहोरतं एवं अग्गेईए जामाए नेरईए वारुणीए वायबाए सोम्माए ईसाणीए, विमलाए जाई उड्डलोइ- हारिभदीयाई दवाणि ताणि निझायति, तमाए हेट्ठिलाई, एवमेवेसा दसहिंवि दिसाहिं बावीसइमेणं समष्पइ ।
| यवृत्तिः I 'पढमिआ चउरो' त्ति पुवाए दिसाए चत्तारि जामा, दाहिणाएवि ४ अवराएवि४ उत्तराएवि ४ा बितीयाए अह, पुवाए विभागः१ बेचउरो जामाणं एवं दाहिणाए उत्तराएवि अह, एए अह । ततीयाए वीसं, पुवाए दिसाए बेचउक्कं जामाणं जाव अहो बेचउक्का, एए वीसं । पच्छा तासु समत्तासु आणंदस्स गाहावइस्स घरे बहुलियाए दासीए महाणसिणीए भायणाणि खणीकरेंतीए दोसीणं छड्डेउकामाए सामी पविठ्ठो, ताए भण्णति-किं भगवं! अहो ?, सामिणा पाणी पसारिओ, ताए परमाए सद्धाए दिण्णं, पंच दिवाणि पाउन्भूआणि ।
दढभूमीए बहिआ पेढालं नाम होइ उजाणं । पोलास चेइयंमी ठिएगराईमहापडिम ॥ ४९७॥
सर्वतोभद्रा ऐन्यामहोरात्रमेवमामेश्यां याम्या नैऋत्यां वारुग्यो वायन्यां सोमायामशान्यां पिमलायां यानि अलौकिकानि न्याणि तानि निध्यायति, तमायामधस्तनानि, एवमेषा दशभिरपि दिम्भिाविंशतितमेन समाप्यते । प्रथमा चरवार इति पूर्वसां दिशि चत्वारो यामा, दक्षिणस्थामपि । अपरखामपि ४ वत्सरसामपि । दितीयायामा पूर्वस्वां द्विचत्वारो यामा एवं दक्षिणस्यामुच्चरस्यामप्यष्ट एतेऽटा । तृतीयस्था विशतिः, पूर्वसां दिशि द्विचतुष्कं । यामानां यावदधो द्विचतुष्कमेते विंशतिः । पश्चातामु समासासु मानन्दस्य गाथापतेह बहुलिकायां दास्या महान सिम्यां भाजनानि प्रक्षालयम्त्यां पर्युषितं
| ॥२१५॥ त्यकामायां स्वामी प्रविष्टः, तथा भण्यते-भिगवन् ! अर्थः, स्वामिना पाणिः प्रसारितः, तया परमया अदया दर्ग, पत्र दिब्धानि प्रादुर्भूतानि. * बाहिंx पेढालुजाणमागभो भयवं प्र०.
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~440~