________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन -1, मूलं - /गाथा-], नियुक्ति: [४९३], भाष्यं [११४...]
आवश्यक
॥२१॥
प्रत सूत्रांक
-
ECRAKAASAXAS
गणेमाणो भणति-एवं सधजीवावि पउर्दु परियति, णियइवादं धणियमवलंबेत्ता तं करेइ जं उवदिई सामिणा जहाहारिभद्रीसखित्तविउलतेयलेस्सो भवति, ताहे सो सामिस्स पासाओ फिट्टो सावत्थीए कुंभकारसालाए ठिओ तेयनिसगं आयावेह, यवृत्तिः छहिं मासेहिं जाओ, कृवतडे दासीओ विण्णासिओ, पच्छा छदिसाअरा आगया, तेहिं निमित्तउल्लोगो कहिओ, एवं सो|विभागः१ अजिणो जिणप्पलावी विहरइ, एसा से विभूती संजाया।
वेसालीए पडिमं डिंभमुणिउत्ति तत्थ गणराया। पूएइ संखनामो चित्तो नावाए भगिणिसुओ॥४९४ ॥ ____भगवंपि बेसालिं नगरि पत्तो, तत्थ पडिमं ठिओ, डिंभेहिं मुणिउत्तिकाऊण खलयारिओ, तत्थ संखो नाम गणराया, सिद्धत्थरस रण्णो मित्तो, सो तं पूरति। पच्छा वाणियग्गामं पहाविओ, तत्वंतरा गंडइया नदी, तं सामी णावाए उत्तिण्णो, ते णाविआ सामि भणंति-देहि मोलं, एवं वाहंति, तत्थ संखरपणो भाइणिज्जो चित्तो नाम दूएकाए गएल्लओ, णावाकडएण एइ, ताहे तेण मोइओ महिओ य।।
गणयन् भणति एवं सर्वे जीवा अपि परावर्य परिवर्तन्ते, नियतिवाई बाढमवलमय तकरोति बदुपदिष्टं स्वामिना यथा संक्षिसविपुलतेजोलेश्यो। भवति, तदा स स्वामिनः पार्थास्फिटितः श्रावस्त्यां कुम्भकारशालायां स्थितस्तेजोनिसर्गमातापयति, पहिमसिर्जातः, कूपतटे दास्तां विन्यासिता, पश्चात् पद | दिशाचरा मागतासैनिमित्तारलोका कथितः, एवं सोऽजिनो जिनालापी विहरति, एषा तस्य विभूतिः संजाता। (वेसालीए पूर्व संखो गणराय पिनवयंसो|
उ । गंवाया सर रपर्ण चित्तो नावाए भगिणिसुओ इति प्र.) भगवानपि वैशाली नगरी प्राप्तः, तत्र प्रतिमा स्थितः, विम्भैः पिशाच इतिहरवा स्वकीकृतः ॥२१॥ | तन्त्र धाको नाम गणराजः, सिद्धार्थ राजो मित्रं, स पूजयति । पश्चाद्वाणिजमाम प्रधावितः, तत्रान्तरा गण्टिका नदी, तां स्वामी नायोत्तीर्णः, ते नाविकाः खामिनं भणन्ति-बेहि मुल्य, एवं व्यथयन्ति, सब शराझो भागिनेयः चित्रो नाम दतकार्य गतवानभत, नावाकटकेनेति, तदा तेन मोचितः महितम। वस्थ पनी एक माहनो भयो, सा रुसिभा कोसह, तमो गुफा तेवळेसा, सादडा,जामो तस्स पच्चओ, जहा सिवा में तबाहता
अनुक्रम
4%25
wwjanmitrayog
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~438~