________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन -1, मूलं - /गाथा-], नियुक्ति: [४९३], भाष्यं [११४...]
पडिसाहरणहाए एत्थंतरा सीयलिया तेयलेस्सा निस्सारिया, सा जंबूदीवं भगवओ सीयलिया तेयलेसा अम्भितरओ दिवेदेति, इतरा तं परियंचति, सा तत्थेव सीयलियाए विज्झाविया, ताहे सो सामिस्स रिद्धिं पासित्ता भणति-से गयमेवं
भगवं ! से गयमेवं भयवं, कोऽर्थः -न याणामि जहा तुम्भं सीसो, खमह, गोसालो पुच्छइ-सामी ! किं एस जूआसेजातरो भणति ?, सामिणा कहिय, ताहे भीओ पुच्छइ-किह संखित्तविउलतेयलेस्सो भवति?, भगवं भणति-जेणं गोसाला! छहं छठेण अणिक्खित्तेणं तवोकम्मेणं आयावेति, पारणए सणहाए कुम्मासपिडियाए एगेण य वियडासणेण जावेद जाव छम्मासा, सेणं सखित्तविउलतेयलेस्सो भवति । अण्णया सामी कुम्मगामाओ सिद्धत्थपुरं पत्थिओ, पुणरवि तिलथंबगस्स अदरसामंतेण वीतीवयइ, पुच्छइ सामि जहा-न निष्फण्णो, कहियं जहा निष्फण्णो,तं एवं वणस्सईणं पट्ट परिहारो, पिउट्टपरिहारो नाम परावर्त्य परावत्यै तस्मिन्नेव सरीरके उबवजंतितं असद्दहमाणो गंतृण तिलसंगलियं हत्थेण फोडित्ता ते तिले
प्रतिसंहरणार्थ अत्रान्तरे कीतला तेजोलेश्या निस्सारिता, सा जम्बूद्वीपं भगवतः शीतला तेजोलेश्याभ्यन्तरतो वेष्टपति, इतरा तो पर्यंति, सा तय शीतकया विध्यापिता, तदा स स्वामिन कादि हा भणति-असौ गत एवं भगवन् ! असौ गत एवं भगवन् !, न जानामि यथा तव शिष्यः, क्षमख, गोपाल पृच्छति-स्वामिन् ! किमेष यूकाशच्यातरो भणति १, स्वामिना कथितं, तदा भीतः पृच्छति-क संक्षिप्त विपुलतेजोलेश्यो भवति?, भगवान् भणति-यो गोशाल! पहपठेन अनिक्षिप्तेन तपःकर्मणाऽऽतापयति, पारणके सनस्त्रया कुल्माषपिण्डिकषा एकेन चपासुकजलचुलुकेन यापयति यावत्पण्मासाः, स संक्षिसविपुलतेजोळेश्यो भवति । अन्यदा स्वामी धर्मप्रामासिद्धार्थपुरं प्रस्थितः, पुनरपि तिलस्तम्बस्थादूरसामन्तेन व्यतिनजाति, पृष्ठति स्वामिनं यथा न निष्पन्नः, कथितं यथा | निष्पक्षः, तदेवं वनस्पतिजीवाना परावय परिहारा, शरीरके बत्पद्यन्ते, तदअहधानो गत्वा तिलशम्बा विदार्य हसेन तातिलान्
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~437~