________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४९३], भाष्यं [११४...]
आवश्यक-
॥२१॥
4%9C
ववसइ अन्नपि किं न काहितित्ति' । ताहे तं सोऊणं तस्स चिंता समुप्पण्णा-'गतो पुच्छिहामि', ताहे पविछो पुच्छइ-'का हारिभद्रीतुझ उप्पत्ती ?', ताहे सा भणति-किं तव उप्पत्तीए!, महिलाभावं दाएइ सा, ताहे सो भणति 'अन्नपि एत्ति मोलायवृत्तिः देमि, साह सम्भावं'ति सबहसावियाए सवं सिहति, ताहे सो निग्गओ सग्गामं गओ, अम्मापियरो य पुच्छइ, ताणि न विभागः१ साहेति, ताहे ताव अणसिओ ठिओ जाव कहियं, ताहे सो त मायरं मोयावेत्ता वेसाओ पच्छा विरागं गओ, एयावस्था विसयत्ति पाणामाए पवजाए पवइओ, एस उप्पत्ती। विहरतोयतं कालं कुम्मग्गामे आयावेइ, तस्स य जडाहिंतो छप्पयाओ आइच्चकिरणताविआओ पडंति, जीवहियाए पडियाओ चेव सीसे छुभइ, तंगोसालो दळूण ओसरित्ता तत्थ गओभणइ-कि भवं मुणी मुणिओ उयाहु जूआसेज्जातरो, कोऽर्थः ? 'मन् ज्ञाने' ज्ञात्वा प्रनजितो नेति, अथवा किं इत्थी पुरिसे वा?, |एकसिं दो तिणि वारे, ताहे वेसिआयणो रुडो तेयं निसिरइ, ताहे तस्स अणुकंपणहाए वेसियायणस्स य उसिणतेय
%
82
व्यवसति बन्यदपि किं न करिष्यतीति । तदा तत् धुत्वा तस्स चिन्ता समुत्पना 'गतः प्रक्ष्यामि सदा प्रविष्टः पृच्छति-का सयोस्पतिः, तदा सा भजात कितवात्यया,महिलाभावं दर्शयति सा, तदा सभणति-अन्यदपि एतावन्मूल्यं ददामि कव समावमिति शपथशापितया सर्व शिष्मिति, तदास | निर्गतः खग्राम गतः, मातापित्तरीच पृच्छति, तीन कथषतः, तदा तावदनशितः स्थितो यावत्कथितं, सदा सतां मातरं मोचविस्वा वेश्यायाः पाद्वैराग्यं गतः, | एतदवस्था विषया इति प्राणामिक्या प्रवज्यया प्रवजितः, एषोत्पत्तिः । विहरंश्च तत्काले कूर्मग्रामे आतापयति, तस्य च जटायाः पदपदिका आदिवकिरणता
पिताः पतन्ति, जीवहिताय पतिता एवं शीर्षे क्षिपति, तोशाको रष्ट्राध्यसूत्य तन्त्र गतो भवति-किं भवान् मुनिमुणित आहोश्चित् पूकाशयातरः, अथवा कि ४ाबी पुरुषो वा!, एकशःद्वी बीन्वारान्, तदा वैश्यायनो रुष्टस्तेजो निस्वति, तदा तस्यानुकम्पनार्थाय वैश्वाधाख चोष्णतेजा
॥२१३॥
का JABERatanitary
vartantiarayan
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~436~