________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४८८], भाष्यं [११४...]
तओ निग्गया समाणा मद्दणा नाम गामो, तत्थ बलदेवस्स घरे सामी अन्तोकोणे पडिम ठिओ, गोसालो मुहे तस्स | सागारिअंदा ठिओ, तत्थवि तहेव हओ, मुणिओत्तिकाऊण मुक्को । मुणिओ नाम पिसाओ।
बहुसालगसालवणे कडपूअण पहिम विग्धणोवसमे । लोहग्गलंमि चारिय जिअसत्तू उप्पले मोक्खो ॥४८॥ RI ततो सामी बहसालगनाम गामो तत्थ गओ, तत्थ सालवणं नाम उज्जाणं, तत्थ सालज्जा वाणमंतरी, सा भगवओ सापकरे. अण्णे भणति-जहा सा कडपूअणा वाणमंतरी भगवओ पडिमागवस्त उवसगं करेइ, ताहे उवसंता महिम।
करेइ । ततो णिग्गया गया लोहम्गलं रायहाणिं, तत्थ जियसत्तू राया, सो य अण्णेग राइणा समं विरुद्धो, तस्स चारपुरिसेहिं गहिआ, पुग्छिजंता न साहंति, तत्थ चारियत्तिकाऊण रपणो अस्थाणीवरगयस्त उबविआ, तत्थ य उप्पलो
तो निर्गती सन्ती मदना नाम ग्रामः, सन बलदेवस्य गृहे स्वामी अन्तःकोण प्रतिमा स्थितः, गोशालो मुखे तस्य सागारिक (मेहनं) दत्त्वा स्थितः, तत्रापि तथैव हत्तः, मुणित इतिकृत्वा मुक्कः । मुणितो नाम पिशाचः । (बहुशालकशाकवने कटपूतना (वत्) प्रतिमा विज्ञकरणमुपशमः । लोहार्गले लिचारिकः जितशत्रुः उत्पळ: मोक्षः ॥ ४८९१) ततः स्वामी बहुशालकनामा प्रामः तत्र गतः, तत्र शाळवने नामोधानं, तत्र सहबा (शालार्या) व्यन्तरी, सा
भगवतः पूजां करोति, अन्ये भणन्ति-यथा सा कपूतना व्यन्तरी भगवतः प्रतिमागतस्योपसर्ग करोति, तदोपशान्ता महिमानं करोति । ततो निर्गतौ गती
लोहार्गलां राजधानी, नत्र जितश राजा, स चान्येन राज्ञा सम विरुवा, तस चारपुरुषैहीतौ पृच्छयमानौ न कथयतः, तत्र चारिकारितिकृत्या राज्ञे मास्यामें निकाचरगतायोपस्थापितो, तत्र चोत्यको
KARO
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~429~