________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४८९], भाष्यं [११४...]
आवश्यक-
हारिभद्री
यवृत्तिः
॥२१०॥
अहिअगामाओ सो पुवमेव अतिगतो, सो य ते आणिजते दण उछिओ, तिक्खुत्तो चंदइ, पच्छा सो भणइ-ण एस चारिओ, एस सिद्धत्धरायपुत्तो धम्मवरचक्कवट्टी एस भगवं, लक्खणाणि य से पेच्छह, तत्थ सक्कारिऊण मुक्को। तत्तो य पुरिमताले वग्गुर ईसाण अच्चए पडिमा । मल्लीजिणायण पडिमा उण्णाए वंसि बहुगोडी ।। ४९॥
ततो सामी पुरिभतालं एइ, तत्थ वग्गुरो नाम सेठी, तस्स भद्दा भारिआ, वंझा अवियाउरी जाणुकोप्परमाया, बहूणि देवस्स उवादिगाणि काउं परिसंता । अण्णया सगडमुहे उज्जाणे उज्जेणियाए गया, तत्व पासंति जुण्णं देवउलं सडियपडियं, तत्थ मल्लिसामिणो पडिमा, तं णमंसंति, जइ अम्ह दारओ दारिआ वा जायति तो एवं चेवं देउलं करेस्सामो, एयभत्ताणि य होहामो, एवं नमंसित्ता गयाणि । तत्थ अहासन्निहिआए वाणमंतरीए देवयाए पाडिहेर कयं, आहूओ गम्भो, ज, चेव आहूओ तंचेव देवउल काउमारद्धाणि, अतीव तिसंझं पूअं करेंति, पबतियगे य अल्लियंति, एवं सो सावओ
*******
|विभागा१
1.ऽस्थिकामात्स पूर्वमेवातिगतः, स च तावानीवमानौ दृष्ट्वोस्थितः, विकृत्वः वन्दते, पचास भणति-एष न चारिका, एष सिद्धार्थराजपुत्रः धर्मपरचक्रपत्ती एष भगवान् , कक्षणानि चाख प्रेक्षय, तन्न सरकारयित्वा मुक्तः (ततश्च पुरिमचाले वारः ईशानः अर्चति प्रतिमाम् । माहीजिनायतनं प्रतिमा अषणाके | बंशी बहुगोष्टी । ४९०॥ ततः स्वामी पुरिमतालमेति, तन्त्र वनगुरो नाम श्रेष्ठी, तस्य भट्टा भार्या, वन्ध्या अन्नसविनी जानुकूर्परमाता, बहूनि देवखोपयाचितानि कृया परिश्रान्ता । अन्यदा शकटमुखे बचाने क्यानिकाथै गती, तन्न पश्यतः जीर्य देवकुलं शटितपतितं, तन मछीस्वामिनः प्रतिमा, तो नमस्वतः, यथावयोदोरको दारिका ना जायते तदैवमेवं देवकुलं करिष्यावः, एतजक्ती च भविष्यावः, एवं नम स्थिरवा गतौ । तत्र यथाससिदितया म्यन्तर्या देवतया प्रातिहार्य कृतं उत्पनो गर्भः, यदैवाहूतस्तदैव देवकुलं कर्तुमारधी, अतीच त्रिसन्ध्वं पूजां कुरुतः, पर्वत्रिके चाश्रयता, एवं स श्रावको
********
||२१०॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~430~